पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारीं नरं चाखिलजीवलोकं सेवस्व दयाप्रदाने ननु कोऽसि तेषां सेवाप्रदानं चर शिवं सखे वन्दितुमीहसे चिरं नारायणभावतस्त्वम् । धर्ममर्म || ६२|| शिवात्मजानां क्रियतां समर्चनम् । सम्पूजयेद्यः परमेशपुत्रकान् दाता ईश: सेवस्व स्वामिविवेकानन्दोपदेशद्विशती दुर्भिक्षदुःखगदपीडितलोकशोकं हतुं प्रयात C स एव साक्षाजगदीशपूजकः ॥ ६३॥ प्राणव्ययादपि जनाः सुखिनः क्रियन्तां जाता हि पश्यत वृथा शतशो म्रियन्ते ॥६४|| उच्चैः स्थितः करगृहीतपणो विनोदा- न्मा ब्रूहि "भिक्षुक गृहाण दयापरोऽहम् ।” भवत्युपकृतोऽत्र परं ग्रहीत्रा सौभाग्यमेतदिह ते भुवने भुवनेशत्रुष्ट्यै । यावज्जनाः सन्ति स्वसहायकर्तुः । ६५|| 1904 स्थितो दलितदुर्बलदुःखितेषु येऽर्हन्ति सेवनमलं प्रियबान्धवास्ते । तान्मृगय से कथमोशमन्यं गंगातटे खनितुमिच्छति कोऽपि कूपम् ||६६|| सहस्रशोऽन्ये शिक्षाविहीनाञ्च बुभुक्षिताश्च । अर्थे न तेषां यदि शिक्षिताः स्मो तदा कृतघ्नान्खल धिग्धिगस्मान् ||६७||