पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०७ युगाचार्य- विवेकानन्द - १८६८ ई० ३० मार्च - गुरुभ्रातॄन् तथा शिष्यान् दार्जिलिंग-गमनम् । समादाय १८८८ ई० ११ मईमासे द्वितीयवारं अलमोडाप्रस्थानम् । १० जूने अलमोडातः पाश्चात्यशिष्यैः सह काश्मीरयात्रा, अमरनाथदर्शनम् । क्षीरभवान्यां दैववाणीश्रवणम् । १८६६ ई० १३ नवम्बरे - कालोपूजाया दिने वागवाजारे 'निवेदिता - बालिका - विद्यालयस्य प्रतिष्ठा | स्त्रीशिक्षा-प्रवर्तनम् । - १८६८ ई० ६ दिसम्बरे - वेलुडस्य नवीनभूम्यां श्रीश्रीठाकुरस्य विशेषपूजानन्तरं बेलुडमठस्थापनम् । - ‘८६६ ई० २ जनवरीमासे- नीलाम्बरबाबू उद्यानभवनतः नवे मठे स्थायिभावेन मठस्य स्थानान्तरणम् । १८८६ ई० २० जूने – कलिकत्तातः पोतद्वारा पाश्चात्त्यदेशेषु द्वितीय- वारं गमनम् । ३१ जुलाईमासे लन्दने अवतरणम् तथा १६ अगस्ते अमेरिकाप्रस्थानम् । १६०० ई० २० जुलाईमासे—अमेरिकां त्यक्त्वा यूरोपागमनम् । तत्र पैरिसस्य बृहद्धर्मेतिहास-सम्मेलने योगदानं तथा यूरोपस्य विभिन्न- स्थानानां दर्शनम्, भारतं प्रति प्रस्थानम् । ६ दिसम्बरे रात्रौ बेलुडमठे प्रत्यागमनम् | १६०० ई० २७ दिसम्बरे -- मायावतीं प्रति प्रस्थानम् । पञ्चदश- दिनानि मायावत्यामवस्थाय २४ जनवरीमासे १६०१ ई० - मायावतीतः बेलुडमठे पुनरागमनम् । १६०१ ई० १८ मार्चे - पूर्व प्रति प्रस्थानम् । ढाका चन्द्रनाथतीर्थ- कामाख्या-शिलांगानां यात्रां समाप्य मईमासस्य मध्यभागे बेलुडमठे आगमनम् ।