पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुगाचार्य-विवेकानन्दः मवाध्य हृष्टस्सन् स एव युवकसंघस्तेन सह साक्षात्कृत्य तेषां क्षोदी- यसीं चेष्टां तद्द्वार्त्ता च विज्ञाप्य स्वामिनमतोषयत् । स्वामी तु तदाकण्यैव सविशेषमानन्दं प्रकाशयामास । उवाच च "वत्साः ! एष एव प्रकृतो मानवधर्मः, यूयं सत्यमेव पन्थानमनुसृत्य गच्छथ | आशीर्वाद करोमि, श्रीभगवान् युष्माकं सहायो भवतु । साहसेन वक्षःस्थलं परिपूर्य स्थिराः सन्तोऽग्रेसरत | यूयं दरिद्रा इति मास्म हताशा भवत | अर्था आगमिष्यन्ति । युष्माकमस्यां क्षुद्रानुष्ठान भित्तौ भविष्यत्काले एतादृशं महत् कार्य सम्पत्स्यते, यस्य यूयं कल्पना- मपि कर्त्तुं न शक्ता: । " स्वामी तस्यैव प्रतिष्ठानस्य Poor Men's Relief Association ( दरिद्रदुःखमोचनसंघ: ) नाम परिवर्त्य "रामकृष्ण होम अव सर्विस्” इति नवीनमेव नाम कृतवान् | यूनामुत्साह विवृद्धय मेव प्रोथमिक कार्यविवरणे साधारणजनसकोशे स साहाय्यरूपार्थ- प्रार्थनया एकमावेदनपत्रमप्य लिखत् । तेषा- २९४ स्वामिस्नेहपुष्टं तत्सेवानिकेतनं साम्प्रतं “रामकृष्ण मिशन होम अव् सर्विसू” इति नाम्ना समस्ते उत्तरप्रदेश एकः श्रेष्ठ सेवाश्रमो जातः । वाराणस्याः सलिल समीरण प्रभावेण स्वामिनः स्वास्थ्यं किय देवोन्नतमभवत् । श्रीरामकृष्णदेवस्य जन्मोत्सवदिनात् कियत् पूर्व स बेलुडमठं प्रत्यावर्त्तत । प्रत्यावर्त्तनानुपदमेव स सविशेषमस्वस्थः जातः । चरणौ स्फीतौ जातो, सर्वस्मिन्नेवांगे जलसंचारो जातः । एकमपि पदं गन्तुं नाशक्नोत् । स हि शय्यामाश्रयितु विवशोऽभवत् । उत्सवायोजनं प्रवृत्तम् । किन्तु स्वामिनः नितरामस्वास्थ्यवशात् मठ- वासिनां केषामपि मनसि नानन्दो स्थानं लेभे । दिनमानमवर्द्धत, मठप्राङ्गण- साधारणोत्सव दिवसे यावद् मुत्सवकोलाहलेन मुखरितमेत्र जातम् । प्रायशस्त्रिंशत्-सहस्रमितानां -