पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः सर्वेऽपि कैवर्त्ता एकमतयो बभूवुः । ते नौकां तटमानेतुं नैच्छन् । ५ अस्मिन्नेव कोलाहले नरेन्द्रनाथस्तरण्या अकूर्दत् । गङ्गात द्वौ श्वेताङ्गौ सैनिकौ भ्राम्यन्तावपश्यत् । स धावन् तयोर्निकटेऽगच्छत् । स च तयोरेकस्य हस्तं गृहीत्वा अपरिमार्जितया आंगलमापया सम्पूर्णामपि घटनां श्रावयित्वा सहायतां ययाचे, श्वेतांगावाहूय च नौकासन्निकट- मानिनाय । श्वेतांगसैनिकाववलोक्य कैवर्तानां बुद्धिर्मूढतामगच्छत् । तयोर्यष्टिभ्रमणपूर्वक निर्भत्सनेनैव ते नौकां तीरमानयन्। सर्वे बालका नौकातोऽवातरन् । नरेन्द्रनाथस्य दुर्जयेन साहसेन प्रत्युत्पन्नमत्या च सर्वे सहचरास्तं साधुवाद प्रयच्छन्त ऊचुः – “त्वयैवाद्य संरक्षिताः ।" नरेन्द्रः सहचराणां साधुवादे अवधानं नादात् । आनन्द- कोलाहलं कुर्वन्नसौ सर्वानादाय स्वगृहं परावृते | वयं १९ तस्योद्दण्डताया दुस्साहसस्य चानेका नित्यघटनावली विद्यते स्म । अत एवासावमेरिकातो विश्वविजयी भूत्वा यदा प्रत्यागतस्तदा परि- हासमुखेन शिष्यानगादीत् – “बाल्येऽहमतीवोद्दण्ड आसम् । अन्यथा किमहमेवम्वकारेण समस्तामपि पृथिवीं पर्यटन आगन्तुमशवम् ?” - तस्याभ्यन्तरे यस्य विराटपुरुपस्यावासः तस्यैव सक्रियया शक्त्या प्रभावेण च बाल्यादेव स महान् तेजस्वी बभूव | सा शक्तिरनेक- प्रकारतो प्राकट्यमबाप | केवलं ज्योतिर्मण्डलस्य ऋषिरेच न हि, बुद्ध- शंकर- नेपोलियन-वाल्मीकि व्यासप्रभृतीनामात्मानो नरेन्द्रनाथस्या- भ्यन्तरे समुद्रपद्यन्त इव । अत एव तस्याभ्यन्तरे विपुलाया अध्यात्म- शक्तेर्विकाशोऽभवत्-न व्यष्टिमुक्तये, समष्टिमुक्तेः साधना दया- उदारता-परदुःखकातरता- साम्य-मैत्री स्वाधीनता - आत्मविश्वास-तेजो- चोर्य-स्थिरता धैर्य दैहिकमानसिकबलप्रभृतीना मैहिकपारत्रिक ज्ञानस्य, सर्वाभ्यर्हिताप्रतिद्वन्द्विताया नेतृत्वभावस्य च कृते समभूत् । भविष्यति समये धर्म-समाज-राष्ट्रषु यद् विप्लवकरमान्दोलनमसावसृजत्, " -