पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

युगाचार्य-विवेकानन्दः २७२ - तदनन्तरं शिष्यं शरचन्द्रचक्रवर्तिनं सम्बोध्य स्वामी प्रोवाच"श्रीठाकुरस्येच्छया अद्य तस्य धर्मक्षेत्रं सुप्रतिष्ठितमभूत् । द्वादशवाषिकी चिन्ता मम शीर्षात अद्यावातरत् । अत्र सर्वेषां मतानां । भावानां च सामञ्जस्यं स्थास्यति । श्रीठाकुरस्य उदारभावनाया इदं केन्द्रं भवेत् । अस्मात् स्थानात् महासमन्वयस्योद्भिन्नच्छटया जगत् प्लावितं भविष्यति । " ___संन्यासिनो जना नवीने मठे क्रमशः आगत्य स्थातुं प्रवृत्ताः । अग्रिमे द्वितीये जनवरीमासस्य दिने नीलाम्बरबाबू-उद्यानात् मठः नर्व भवने स्थानान्तरमाप । योजनानां एकैकस्याः कार्यरूपेण परिणमनेन स्वामिनश्चिन्ताया लाघवे जातेऽपि तस्य स्वास्थ्यं क्रमशः जीर्णशीर्णतां ययौ । श्वासरागार इयदधिकं कष्टं भवति स्म यद द्राक्तराणां परामर्शन स वैद्यनाथमगच्छत । किन्त विश्रामेण एकान्तवासेन च तस्य स्वास्थ्य विशषा उन्नतिः नालक्ष्यत । तस्मात फरवरीतृतीयदिने स बलम० प्रत्याजगाम। मठः सुचारुरूपेण प्राचलत। ध्यानं जपं तथा शास्त्रादिपाठ एवं आलोचनाञ्चेति सर्व अविश्रामं प्रचलितं विलोक्य स नितान्तमव प्रसन्नो जातः गुरुभ्रातन तथा शिष्यान् आदाय एकस्याः सभाया आयाजन कृत्वा स सर्वान् युगावतारस्य श्रीरामकृष्णस्य वाण्याः समस्ते भारते प्रचारं कतु उपदेशं ददौ । स्वामिविरजानन्दं तथा प्रकाशानन्द प्रचार कार्यार्थ स ढाकां प्रेषयामास । .. - वृन्दशः कॉलेजच्छात्राः तथा शिक्षिताः सज्जनाः स्वामिनां पाश्वमागच्छन् । स तैः सह केवलं धर्मस्य, दर्शनस्य, विज्ञानस्य देशविदेशानां वार्ताया, इतिहासस्य तथा सत्साहित्यस्यैव चर्चा नाकरोत् , प्रत्युत प्रत्येक मनुष्यो भवितु' मन्त्रं ददौ। तस्य कथनमासीत् "अहं तथाविधस्य धर्मस्य प्रचारं इच्छामि, येन यथार्थतः मनुष्य प्रस्तुतः