पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः नानां आदर्शकर्मधाराभ्यां सर्वात्मना स्वतन्त्रा बभूवुः । 'शिवज्ञानेन जीवसेवा अयमेव।स्य प्रतिष्ठानस्य मूलमंत्रः अस्ति । जीवं शिवं मत्वा तस्य पूजैव मुख्यं साधनमस्ति । श्रीरामकृष्णस्य विशालहृदये यद् विश्वप्रेम प्रतिभासितमभूत् तस्यैव विश्वप्रेम्णः एवं एकमानवताया अनुभूतेः जनसेवामाध्यमेन उद्बोधनाय स्वामी विवेकानन्दः जाते- रन्तरे व्यावहारिके क्षेत्रे एनं संघमघटयत् । विभिन्नधर्मेषु सौभ्रात्र- स्थापनमध्यस्य अन्यतममुद्देश्यमासीत् । चरमादर्शवादपक्षतः 'राम- कृष्णमठ-मिशन' संस्थे जनसेवाक्षेत्रे एकं विशिष्ट स्थानमधिचक्रतुः, तथा संसारस्य सेवात्रतिनां पुरः विश्वमानवताया एकं नूतनं क्षितिजं - उद्घाटितं विद्यते । २५६ - एतयोः संघयोः सेवाव्रतिनां सम्मुखे – 'आत्मनो मोक्षार्थं जगद्विताय च" इति आदर्शयुगलं स्थापितमस्ति Sभिव्यक्ति जीवमात्रे भगवतो. भगवतः चित्तशुद्धि-पद्धत्या भगवतः पूजा निर्धार्य तस्य जीवमात्रस्य सेवाकरणेन भवति । अनया विधया नर-नारायणसेवाद्वारा आत्मानुभूतिर्जायते । वस्तुतः नारायणं विज्ञाय रुग्णानां दुःखिनां तथा मूर्खाणां सेवया आत्मोपलब्धि: जगत्कल्याणञ्च साधिते भवतः । शास्त्रेषु कलियुगार्थं दानधर्ममहिमा वर्णितः- दानमेकंकलौ युगे' स तं दानधर्मं चित्तशुद्धेरुपायरूपेण सेवाधर्मे रूपान्तरितमकरोत् । दानं चतुर्विधमस्ति - धर्मंदानम् - विद्यादानम् प्राणदानमन्नदानं चेति । धर्मप्रार्थिने धर्मोपदेश-दानं, विद्याहीनाय विद्यादानम्, रुग्णानां मुमूपू णां औषध-पथ्याभ्यां सेवया च जीवनदान सम्पादनं प्राणदान- भगबत्लेवा-बुद्धया करणीय भवेत् । भगवद्-बुद्धया ईदृशी सेवा तथा क्षुधातुरेभ्योऽन्नदानं - इदं चतुर्विधं दानमपि मभिधीयते । पूजाया नामान्तरमस्ति । - उपनिषद उपदेशोऽस्ति – “पितृदेवो भव, मातृदेवो भव ।” युग- धर्मप्रवर्तकः स्वामी विवेकानन्द उपनिषवाक्येन सह - 'द्ररिद्रदेवो