पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५३ युगाचार्य-विवेकानन्दः समितीः प्रतिष्ठिता विधाय स वेदान्तप्रचारं तथा सेवा कार्य प्रावर्तयत् । स्वामी स्वामिनः सेवाभावेनानुप्राणितो भूत्वा तत्सतीर्थ्यः अखण्डानन्दः मुर्शिदाबादमण्डले दुर्भिक्ष पीडितलोकानां सेवाया- मात्मनियोगमकार्षीत् । स्वामिविवेकानन्दोऽपि तम्यार्तनारायणसेवा- कार्ये धनानि एवं सेवकांश्च सम्प्रेष्य साहाय्यमाचरत् । स्वामी अखण्डा- नन्दः शतशः क्षुधितानां मुखे अन्नग्रासं प्रादात् तथा दुर्भिक्षात् अनेक- मनुष्याणां जीवनरक्षां कृतवान्, परित्यक्त शिशूनां संग्रहं कृत्वा महुला- स्थाने एकमनाथाश्रमं संस्थापयामास | जातिवर्णविचारं विहाय तेषां शिशूनां पालन-पोषणं विधाय तेभ्य: शिक्षां प्रदाय तेषु मनुष्यता- धानकार्ये जीवनं उत्ससर्ज । स जीवनस्यान्तिम दिनपर्यन्तं तत् जन- कल्याणसाधनमेव श्रेष्ठत्रतरूपेण अग्रहीत् | तस्मिन्नेव ( १८६७ ई० ) वर्षे स्वामी त्रिगुणातीतानन्दः दिनाजपुरे एकं दुर्भिक्षसेवाकेन्द्र स्थापयित्वा समन्ततोऽनेकग्रा मेषु दुर्भिक्ष- पीडितानां सहायतामकार्षीत् । पश्चादन्यस्थानेषु तेन विविधानि सेवा- कार्याणि प्रवर्तितानि । तस्यैव हायनस्य मध्ये सतीर्थ्य: स्वामी शिवा- नन्दः वेदान्तप्रचारार्थं सिलोनं प्रेषितः । स्वामिसारदानन्दाभेदानन्दौ अमेरिकायां वेदान्तप्रचारकार्यमन्वतिष्ठताम् । जन- सेवाकार्यं बाह्येपु देशेषु विविधप्रकारैः प्रससार । परन्तु एतद् यन्त्रं अञ्जसा चालयितुं स्वामिनः प्रचुरशक्तेः क्षयो- ऽभवत् । तस्य स्वास्थ्यावस्थां निरीक्ष्य तत्सतीर्थ्याश्चिंतिता बभूवुः तेषां सम्मुखे स्वामिविवेकानन्दः श्रीरामकृष्णदेवस्य प्रतिनिधि तथा तेनैव निर्वाचितो नेता बभूव । स्वामिनोऽन्तरे शक्तिसंक्रमणद्वारैव श्रीरामकृष्णदेवः स्वयुगचक्रं प्रवर्तयामास । सफलतया सह भारते तथा । स्वामी हिमाचले तथा गङ्गातीरम्य कस्मिन्नपि प्रशस्ते स्थाने भाविनो मठस्य प्रतिष्ठापने तथा रामकृष्ण मिशन प्रतिष्ठानस्य संघटने