पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः २४६ स्वामिन आह्वानस्य ते जना उत्तरं भंग्यामवतस्थिरे। १६०५ ई० वत्सरे ददुः । जना निर्गत्य सदर्प- वंगविभाजनस्य प्रतिवादे यदान्दोलनमुत्पन्न बभूव, तत् केवलं शिक्षितेषु तथा सम्पन्न सम्प्रदाय एव सीमाबद्धं नासीत् । बंगालग्रामवासिनः साधारणजना अपि तस्मिन्नान्दोलने न केवलं सम्मिलिता बभूवुः अपि तु तस्मिन्नान्दोलने प्रकृष्टभूमिकां स्वीचक्रः । " गांधी महोदय: स्वतन्त्रता संग्रामे साधारणमनुष्यान् मुक्ति सेना- भटरूपेण यदलभत तदपि स्वामिविवेकानन्दस्य वाणीप्रभावेणैव । देशस्य मुक्तेः अर्थः – दरिद्रजानां मुक्तिः अस्ति इदं तत्त्वं यदि विवेकानन्दप्रवर्तितभावधारायां प्रचारितं नाभविष्यत् - गांधिनो गणान्दोलनं साफल्यमण्डितमभविष्यत् न वा अत्र सन्देहोऽस्ति | स्वामी विवेकानन्द एवासीत् भारतीय स्वतन्त्रता संग्रामस्य प्रथम सेनापतिः । स यस्याः मुक्तिसेनायाः संघटनस्य सूत्रपातमकरोत् तस्या आत्मत्याग- रुधिर विनिमयेनैव भारतं स्वातन्त्र्यमालुमशऋत् । तेन या 'उत्तिष्ठत- , निष्किञ्चनानां अवस्था मम स्मृतिपथमायात् तथा अहं अक्षिभ्यां अश्रु स्रावयन्ना- सम् । अस्य पार्थक्यस्य कारणं गवेषयता मयाऽवगतम् - गणशिक्षायां अभाव एव अस्या विषमताया मूलमस्ति । - जनसाधारणस्य दुर्गतिमालोक्य मम हृदयमियद् भाराक्रान्तमभवत् यत् अन्तरस्य तां वेदनां भाषया व्यक्तीकर्तुं न पारयामि ।... स्मर्यताम् दरिद्राणां कुटीरेष्वेव भारतीयजातेः निवासः अस्ति । किन्तु हन्त ! तेषां कृते केनापि किमपि नाकारि । अस्माकं वर्तमानाः समाजसुधारकाः विधवाविवाहविषय एव व्यस्ताः सन्ति । सर्वविधसुधारेण सह मम सहानुभूतिरस्ति सत्यम् । परन्त्विदमपि तथ्यमेव यत् विधवानां पतिप्राप्तेः संख्यामा उपरि जातेर्भाग्यं न निर्भरम् । निर्भरमस्ति जनसाधारणस्थावस्थाया उपरि । तानुन्नेतुमर्हथ ? अस्माकं जन- साधारणाः सांसारिकविषयेषु नितान्तमनभिज्ञाः । परन्तु ते सन्ति सजनाः । यतः अस्मिन् देशे दारिद्रयेण सह दुर्जनतायाः कोऽपि सम्पकों नास्ति । ...”