पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः स्वामिनः पाश्चात्त्य देशगमनमाकस्मि की घटना नावर्तत । स ईश्वरस्य विश्वकल्याणपरिकल्पनाया अंशविशेष आसीत् ।... २२० स्वामी किमपि स्मृतिपत्रं विलिख्य भाषणं न ददौ । अत एव तदीयानि बहूनि भाषणानि लुप्तान्यभूवन् | तेषां प्रतिलिपिरद्यत्वे न मिलति । धर्ममहासम्मेलनानन्तरं स्वामी संयुक्तराष्ट्रस्य विभिन्न पु स्थानेषु वर्षद्वयं यावत् शतशो भाषणानि दत्तवान् । एवं तेन आलोचनाः बहवः कृताः । यदि तानि सर्वाणि रक्षितान्यभविष्यन् तैः परस्सहस्र- पृष्ठानां ग्रन्थो भवितुं शक्क यात् । परन्तु तेषां भाषणानां रक्षणस्य न कोऽपि प्रबन्धो बभूव । २८८५ ई० वर्षान्तिमभागे तस्य न्यूयार्क- परावर्तनानन्तरं तच्छिष्याः तस्य वक्तृतानां रक्षार्थं द्वौ सांकेतिक लिपि- कारौ न्ययोजयन्। किन्तु फलं सन्तोषजनकं नाभूत् | स्वामी यस्मिन् विषये भाषणं ददाति तत्प्रतिपाद्यवस्तुनः ज्ञानाभावात् तथा स्वामिनो भाषणस्य द्रुततरगतितया तद्भाषणानां विवरणरक्षणं सम्भवं नाभूत् । ु , तस्या निराशाया अवसरे दैवयोगात् जे० जे० गुडविन नामा एक आङ्गल-लघुलिपिकर: आसादितः यः स्वामिनो भाषणानि लिखितु समर्थो बभूव । स्वल्पदिवसाभ्यन्तरे एव स स्वामिन्यनुरक्तः समजनि तथा तद्विचारधारया परिचितो भूत्वा स्वामिनो भाषणानि एवम् आलोचनाश्च नितरां चारुतररूपेण लघुलिपिपु लिखितु प्रावर्तत । ततः परं पाश्चात्त्यदेशेषु तथा भारतवर्षे स्वामिनो वक्तृताः यत्पुस्तक- मिशनशिक्षामन्दिर, बेलुङमठद्वारा प्रकाशितसंदीपन १६६१ ई० संख्या २) स्वामिविवेकानन्दः प्राच्यप्रतीच्ययोः सम्मिलन-सेतु-स्वरूप आसीत् । स समस्ते संसारे साम्य-मैच्योः स्थापनस्य गुरुदायित्वं निजस्कन्धे गृहीतवान् | तस्येयं शुभा प्रचेष्टा कियदूरं मकला बभूव इति इतिहासः प्रमाणयिष्यति ।