पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः सम्भ्रान्तगृह महिलाः तथाऽन्ये जनाः भूमावेव बद्धासना उपविशन्ति । अहं तान् तादृशीं कल्पनां कर्तुं वदामि यत् ते भारतीयाकाशस्याधः शाखाप्रशाखायुक्तस्य विशालवटवृक्षस्य छायायाम् आसीनाः सन्तीव । तेभ्योऽयं भावोऽपि रोचते । २१७ " मया आगामिनि सप्ताह इतः प्रस्थातव्यम् । अत इमे नितान्तं खिन्नाः । यः कोऽपि चिन्तयति, यद्यहं इयत् शीघ्रं इतञ्चलेयं तदा अत्रत्यकार्यस्य हानिरापतेत् । परन्तु नाहं तथा मन्ये । नाहं कस्या अपि व्यक्तेरुपरि यद्वा वस्तुन उपरि आस्थां निदधे । एकः प्रभुरेव ममाश्रयोऽस्ति तथा स एव मदभ्यन्तरेण कार्यं कुरुते ।” परं इङ्गलन्डतः प्रस्थानात्पूर्वं स्वामी कतिपयानि विशिष्टमित्राणि "आरब्धं कार्य परिचालयत" इति समादिशत् । तदनुसारेण मिस्टर स्टार्डीप्रभृतिशिष्याः गीताम् उपनिषदादिकमाघृत्य विभिन्नस्थानेषु धर्मा- लोचनां प्रावर्तयन् ।...

लन्दनतः स्वामी न्यूयार्क परावृत्य निजकार्य सुदृढभित्तेहपरि प्रतिष्ठितं विधातु संघटनमलके कार्ये व्रती बभूव । भारतवर्षात् निज- सतीर्थ्यान् प्रचारकार्यार्थं समानेतु प्रबन्धमपि सोऽकार्षीत् । इतस्तु भारतस्य आह्वाने यः करुणस्वर आसीत् सोऽपि तं चंचलं करोति स्म । किन्तु अमेरिकाकार्यस्य सुप्रतिष्ठाकरणात् पूर्व स भारतं प्रत्यागन्तुं नाशकत् । तदानीं स्वामिना अमानुषिकः परिश्रमः करणीय आसीत्, यस्तस्य स्वास्थ्यस्य एवं जीवनशक्तेश्च सुतरां हानिकारक आसीत् । परन्तु स तस्य उपेक्षामकरोत् । ( C स स्वकार्य स्थायि कर्तुं तादृशान् मनुष्यान् प्रस्तोतु मनः प्रावर्त - यत्, ये तदनुपस्थितौ, योऽङ्कुर उद्भिन्नो जातः तस्य रक्षां कुर्युः । स