पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः स केवलं वेदान्तस्य धर्मस्य वा विषये एव प्रवचनं नाकरोत्, आर्यसभ्यता, भारतीयसंस्कृतिः, समाजव्यवस्था, मूर्तिपूजा, सामा- जिकरीतिनीतिः, आचार-व्यवहारः, नारीजातेरादर्शः एवमादिपु विभिन्न विषयेषु भाषणमकरोत् । तेन मिशनरीजना यान् भारतवासिनः “नग्न:, मनुष्यभक्षकाः, असभ्याः, बर्बराः, विधर्मिणः, धर्मविश्वास रहिताः, मूर्तिपूजका:” आदिकं कथयित्वा प्रचारमकुर्वन् सा धारणा मनुष्याणां मानसात् परिमार्जिता । यस्यां जातौ स्वामिविवेकानन्द- सदृशा व्यक्तयः जन्म ग्रहीतुं शक्नुवन्ति तस्याः जाते: सम्बन्धे तादृश्याः दूषितायाः धारणायाः कृते अवकाश एव नावशिष्टः । , अनया रीत्या तस्याः आइवासिटी डेसमयेनिस सेन्ट लई इन्डियाना व्याख्यानसमितेः प्रबन्धेन स शिकागो पोलिस मिनिया- पोलिस-डेट्रपट- हार्टफोर्ड · बाकेलो बोस्टन केम्ब्रिज बाल्टिमोर वाशिं- ग्टन-त्रुकलीन-न्यूयार्कप्रभृतिषु स्थानेषु भ्रमन् बहूनि व्याख्यानानि प्रददौ । परन्तु स्वल्पदिवसानन्तरं कतिपयकारणैः स रूप्यकाणां विनि- मये व्याख्यानदानं निरुद्धमकरोत् । किन्तु तादृशेन व्यापकेन भ्रमणेनामेरिकावासिनां सम्बन्धे सोऽधिकं ज्ञातुं सन्दर्भानपि प्राप्नोत् । - - - २०० -- - १८६४ ई० जूनमासस्य २३ तारिकायां शिकागोतः स्वामी मैसूरमहा- Ma

  • स्वामी तदानीमेकस्मै मद्रासिशिष्यायालिखत्–“..डेट्रिएट भाषणे

अहं २७०० रूप्यकाणि प्राप्तवान् । अन्यभाषणेषु एकस्मिन् एकघण्टायां ७५०० रूप्यकाणि लब्धवान् । परन्तु समितिः मह्यं केवलं ६०० मुद्राः प्रादात् । *** एका वञ्चकसमितिः मया सह कूटकार्यं चको । अहं तत्संपर्क पर्यत्यजम् । " भाषणदानेन स्वामी यानि रूप्यकाणि प्राप्नोत् तानि प्रच्छन्नरूपेण भारतस्याने क ज हितकर शिक्षासम्बन्धिप्रतिष्ठानेभ्यः तथा महिलासंस्थादिभ्यः दत्तवान् । अनेक दुःखिव्यक्तीनाम् अनेन सहायता जाता ।