पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः सभाया अन्ते जनास्तस्मै रूप्यकाणि दातुमैच्छन् । परन्तु स तानि नागृहात् । भगवतः आदेशस्य कृते स प्रतीक्षामकरोत् । व्याख्याना- नन्तरमपि त्रिचतुर्दिनपर्यन्तं अमीर-नवाब- उमराहेषु तथा सर्वश्रेणी केषु लोकेषु धर्मस्य शाश्वतवाण्याः प्रचारमकरोत् । सर्वत्र समधिका उत्सुकता समुत्पन्नाऽभूत् । स आसीत् सत्यस्य पथिकः, ज्योतिषः साधकः, तथाऽमृतस्य अधिकारी | निजजीवनदीपेन सहस्रशो हृदयेषु स धर्मस्य अतीतं समुपेक्षितम् । स्वामिना कथितम् – “अद्यत्वेऽने के जना एवं कथयन्ति यत् अतीतं पश्यन्तो लोकाः महान्तं प्रमादं कुर्वन्ति । परन्तु ममैवं प्रतिभाति यद् तस्य विपरीतैव धारणा तथ्यभूता अस्ति । हिन्दुजाति: यावन्ति दिनानि निजातीतां कीर्ति विस्मृत्य स्थिता ताबद्दिनपर्यन्तं तस्यास्तन्द्राच्छन्नेव दशा बभूव । अधुना यदैव तस्या दृष्टिः प्राचीनदिशं प्रसरति तदैव परितः नवजोवनस्य उद्दीपना दृश्यते । भारतस्यास्या अवनतेः : अन्यत् कारणम् अस्माकं संकीर्णा दृष्टिः तथा कर्मक्षेत्रस्य संकोचः । ममायं दृढो विश्वासः यत् कोऽपि व्यक्तिविशेषो जातिर्वा अन्यसम्पर्कमकृत्वा स्थातुं न प्रभवति । समाजं परितः लोकाचाराणां दुर्लंघ्या भित्तिः निर्मिता । सा भारतस्य वर्तमानावनतेः अन्यतमं मूलकारणमस्ति एवमहं मन्ये। प्राचीनकाले परितः बौद्धसंस्पर्शात् हिन्दुजातिं परित्रातुं तथाकरणमावश्यकं बभूव ।” स्वामिनो विचारेण 'गणदेवताया अनादरः तथा नारीजातेः अमर्यादाऽपि अस्याधःपतनस्य कारणमस्ति ।' तेनोक्तम् – ... यावत्पर्यन्तं भारतस्यानभिजातो जनसमाज: समाहतो न भवति, यावत्पर्यन्तं तदुपयोगिनाम् आहारशिक्षादीनां प्रबन्धो न भवति, तावत्पर्यन्तम् अस्माकं समस्तो राजनैतिकः कार्यकलापः निष्फलो भविष्यति, एवमस्य देशस्योन्नतिः असम्भवा भविष्यति । प्राचोनस्मृतिशास्त्र प्रणेता मनुरब्रवीत् – 'यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता:' परन्तु अस्माकं विचारधारा इयन्मलिना अस्ति यत् वयं स्त्रीजातिं 'घृणित-कीटं' 'नरकद्वारम्' इत्यादिकं कथयामः । वेदान्तस्य घोषणा अस्ति– 'सर्वेषु भूतेषु एक एवात्मा विराजमानः वर्तते । तथाप्यस्मिन् देशे पुरुषाणां नारीणाञ्च इयदन्तरं क्रियते यद् ज्ञातुं न शक्यते । स्त्रीजातेः