पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः - मकरोत् । कपयोऽपि तमाक्राम्यन्तः पृष्ठतः पर्यधावन् । एतस्मिन्नवसरे तेनाकर्णितं यत् कश्चित् कथयतीव – “तिष्ठ तिष्ठ न पलायस्त्र, स्थित्वा तेषां प्रतिरोधं कुरु ।” स्वामिनः परावृत्य स्थित्या मर्कटा: पलायिताः । स्वामी महोदयस्तां घटनामुल्लिख्या वोचत्– “Face the brutes. Face nature, face ignorance, illusion. Never fly !” अर्थात् पशूनां प्रत्याक्रमणं विधेहि । प्रकृतेः अज्ञानस्य मायायाश्च वोर इवाभिरोधमनुतिष्ठ । कदापि न पलायस्व । काशीतः अयोध्यां पर्यटन्नसौ लक्ष्मणपुरमाजगाम 'करतलभिक्षा, तरुतलवासः' एवंप्रकारेण निःसंगो भूत्वा व्यचरत् । बुभुक्षया पिपासया च तदीयाः प्राणाः कण्ठगता अभूवन् ! परन्तु नासौ स्वसंकल्पात् परिच्युतोऽभवत् । श्रीभगवानपि पट्टे पढ़े तेन परीक्षितो बभूव । स च आगरायास्ताजमहलमालोक्यासौ विशेषरूपतो मुग्धोऽभवत् । प्रोक्तवान् – “एतस्या विशालाया अनुपमस्थापत्य कलाया नास्ति संसारे तुलना । एतस्य क्षुद्रांशस्यापि परीक्षणपूर्वकं निभालनप्रयोजनं भविष्यति । सम्पूर्णमपि 'महल' समीचीनरीत्या विलोकयितुं न्यूनतोऽपि मासषट्कसमय आवश्यकोऽस्ति ।" वृन्दावनमार्गे प्राचलत् । बुभुक्षा पिपासा च तीव्रे बभूवतुः शरीरं च धूलिधूसरम् । मार्गे ददर्श एको मानवः समुपविष्ट आनन्देन धूम्रं पिचति । तस्यापि धूम्रपाने समीहा समुदियाय, तस्मात् मानवात् धूम्रपानपात्र याचने ससंकोचममौ मानवः ) जगाद - 'महाराज ! - अहं श्वपाकोऽस्मि " स तदीयधूम्रपानमकृत्वैवाग्रे ससार । बहुविमर्श - - नन्तर तस्य मनस्ययं विचार: प्रादुरभवत् - "अहमस्मि संन्यासी । मया सर्वेषु भूतेषु ब्रह्मदर्शकेन भवितव्यम् । इदानीमध्यहं तुच्छजाति- पङक्तिभेदात् पृथङ् नाभवम् ।” स्वामी परावृत्तः । स मानवस्तदानीमपि धूम्रपानं कुर्वन्नासीत् |