पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः यत् दिवसोऽयं "क्रिसमसईवम्" नामा अर्थात् ईसाजन्मनः पूर्वतनीयो वासर इति तदा तेषामाश्चर्यसीमा नासीत् । तैरिदं परिज्ञातं यत् ईश्वर- निर्देशत एव भगवतो 'ईसा' इत्यस्य नरशरीरधारणदिने तैरपि संन्यासजीवनयापनस्य पावनं व्रतं गृहीतम् । तैरपि नूतनजन्मानि ९० लव्धान्यभूवन् । आँटपुरस्यानन्तरमनेके भक्ता बराहनगरमठे न्यवसन् | नरेन्द्रोऽपि समधिककालं यावत् मठमेवाध्यवात्सीत् । तस्मिन् कालेऽपि न्यायालये तस्याभियोगो न समाप्तिमगच्छत् । स मध्ये मध्ये कलिकत्तामगच्छत् । परन्तु स एव मठस्य प्राणस्वरूपः सर्वेषां प्रेरणाया उद्गमस्थानं च । बराहनगरस्य जीवनं कृच्छ्रसाधनत्याग तपस्यापरिपूर्णमासीत् । सूर्यो- दयादारभ्य सूर्यास्तपर्यन्तं कीर्त्तनं प्राचलत् । बुभुक्षापिपासाक्लान्त्यव- बोधो न बभूव । कदापि च उदयास्तं यावत् जपयज्ञा एव रात्रिर्ध्यानेनैवातिवाहिता । सर्वे सर्वे जायतु । " प्रचलिता अभूवन् । कैश्चिच्च सम्पूर्णाऽपि ब्राह्ममुहूर्ते नरेन्द्रोऽगायत्- "अमृताधि-कारिणः तस्मिन्नेव काले सर्वे ध्यानजपस्तवादीनि प्रचेदुः । लुः । कदाचिच्च विज्ञानसमाजविज्ञानसाहित्य शिल्पकलागीतोपनिषदां, स्पेंसरादीनां ध्यानायोपाविशन् । प्रहरद्वयं धर्मदर्शनेतिहासजड- कैन्ट-मिलहेगेल- नास्तिकजडवादिनामपि मतसम्बन्धे तुमुलमालोचना अक्रियन्त । सन्ध्याकाले धूपं दीपं च प्रज्वाल्य घण्टाघर्घर रवपुरस्सरं श्रीठाकुरस्यारार्तिकमक्रियत । शशो सस्वरतालं भावमयनृत्यमनुतिष्ठन् किमकार्षीत् । कदापि चोद्दामनृत्येन साकं 'जय शिव ओंकार, भज शिव ओंकार-हर हर महादेव' इति समस्वरगीत्या चतस्रो दिश मासीत् । ईसामहोदयः श्रीरामकृष्णमालिङ्ग्य तस्यैव शरीरे प्रविवेश । तद्दिना- दारभ्य ईसारामकृष्णौ एकात्मतां गतौ । 'जार्डन' नदी सुरसरितमामलिता । श्रीठाकुरेण प्रोक्तम् – “ईसाईधमऽपि भगवत्प्राप्तेरेकः पन्थाः । -