पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८९५ (मिता०) क्षेत्रक्षस्वरूपमाइ - . बुद्धीति । वुद्धीन्द्रियाणि श्रोत्रादीनि सार्थानि शब्दादिविषयस- हितानि, मनः, कर्मेन्द्रियाणि वागादीनि, तथाऽहङ्कारो, बुद्धिश्च निश्च. यात्मिका, पृथिव्यादीनि पञ्चभूतानि, अव्यक्तं प्रकृतिरित्येतत् क्षेत्र- मस्य योऽसावीश्वरः सर्वगतः अत एव सपा प्रमाणान्तराग्राह्य. त्वात् । असन् अस्पष्टप्रतीतिकत्वात् । सदसद्रूपोऽसावात्मा क्षेत्रज्ञ इति निगद्यते ॥ १७७-१७८ ॥ (मिता०) वुद्ध्यादेरुत्पत्तिमाह- बुद्धेरिति । सत्त्वादिगुणसाम्यव्यमक्तम् । ततस्त्रिप्रकारायाः सत्त्व. रजस्तमोमय्या युद्धरुत्पत्तिः। तस्याश्च वैकारिकस्तैजसो भूतादिरिति त्रिविधोऽहङ्कार उत्पद्यते । तत्र तामसाद् भूतादिसंज्ञकादहङ्का. रात्तन्मात्राणि, आदिग्रहणाद्गनादीनि तानि चैकोत्तरगुणान्युत्पद्य. न्ते । चशब्दाद्वैकारिकतैजसाभ्यां वुद्धिकर्मेन्द्रियाणामुत्पत्तिः ॥१७९॥ . (मिता०) गुणस्वरूपमाह- शब्द इति । तेषां गगनादिपञ्चभूतानां एकोत्तरवृधी पञ्च शब्दा. - दयो गुणा वेदितव्याः । एषां च वुद्ध्यादिविकाराणां मध्ये यो यस्मा. प्रकृत्यादेरुत्पन्नः स तस्मिन्नेव सूक्ष्मरूपेण प्रलयसमये प्रलीयते ॥१८०॥ (वी०मि.) प्रकरणार्थमुपसंहरति- . यथाऽऽत्मान सृजखात्मा तथा वः कथितो मया ॥ विपकात्त्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् ॥१८१ ॥ सत्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः ।। रजस्तमोभ्यामाविष्टश्चक्रवद् भ्राम्यते ह्यसौ ॥ १८२ ॥ अनादिरादिमांश्चैव स एव पुरुषः परः ॥ लिनेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ १८ ॥ . ईश्वरोऽपि सनू परमात्मा जीवस्वरूपतया आत्मानं यथा. त्रिप्र. .काराणां कायिकवाचिकमानसानां कर्मणां . विपाकात्सृजति तथा मया वः कथितः । सत्त्वादयस्तस्यैव जीवस्यैव गुणाः कीर्तिताः। तंत्र रजस्तमाभ्यां गुणाभ्यामाविष्टो विषयेयासक्तो यो जीवात्मा असौच. क्रवत्संसारे कर्मभिभ्यिते पुनः पुनर्जन्यते । स एव · जीवः पुरुषः