पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५८ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः । अक्षिर(१)न्ध्रचतुष्कं च पद्धस्तहृदयानि च ॥ नव छिद्राणि तान्येव प्राणस्यायतनानि (२)च ॥ ९९॥ वपा हुन्मेदः, वसा मांसस्नेहः, अवहनन फुफ्फुसायं, नाभिः प्रागभिहिताsपि विस्तरेणाऽभिधाने प्रतिपाद्यमाना न दोषाय, एवम न्यत्रापि द्रष्टव्यम् । क्लोम मांसपिण्डो दक्षिणकुक्षिगतः, यकृत् समीपस्था कालिका, प्लीहा हृदयाधोवामतः फुफ्फुससमीपे स्थि. ता, ह्रस्वत्वं छान्दसम् । क्षुद्रान्त्रं हृदयस्थं शोणितमेदप्रभवमन्त्रं सार्द्धनिव्यायाम, वृक्कको हृदयसमीपस्थौ मांसपिण्डौ, वस्ति त्रा. शयः, पुरीषाधानं पुरीपाशयोऽन्तर्वर्ती, भामाशयोऽपक्काहाराधारः, हृदयं हृत्पुण्डरीक, स्थूलान्त्रं गलनालं, कोठे नाभरधःप्रदेशे भवौ कोष्ठयो, गुदो श्रोणिफलके अयं प्राणायतनविस्तार: कैश्चिदुदाहृतः। अन्ये त्वत्र न्यूनाधिकभावे प्राणायाममेवमाहुरित्याह कनीनिक इति । कनीनिके अक्षितारके, अक्षिकटे अक्षिनासान्तरे, शकुली कर्णरन्ध्रः, कर्णपत्रको पार्थिवी पत्राकारौ श्रवणपदवाच्यो, गण्डशही व्या. ख्यातो, दन्तवेष्टौ दन्तपङ्की, फकुन्दरे जघनकूपको, वाणी जबोरु. सन्धी, वृक्को प्रागुक्ती, श्लेष्मणः सङ्घातेन समूहेन जातौ स्तनो वैराग्याथै विशेषणम् । उपजिह्वा जिह्वामूलभवा घण्टिका, स्फिजौ श्रोणिफलके, पिण्डिका जश्योरूवाश्च मांसलप्रदेशः, गलशुण्डिके हनुमूलगलयोः सन्धी, अवटो निम्नो देशः, अवटुरिति पाठे घाटा, अक्षिरन्ध्राणां चक्षुःप्रान्तानां चतुष्कं तानि प्रसिद्धानि, चक्षुर्द्वयं नासारन्ध्रद्वयं कर्णद्वयं मुखं पायुरुपस्थमित्येतानि नव छिद्राणि । एवमेतानि स्थानानि अत्र शरीरके कुत्सिते शरीरे प्राणस्यायतना. न्याधारभूतानीति। नवभिश्चकारैरथशब्देन च दशानामसाधारणायः तनानां मध्येऽत्रानुक्तानां सङ्गहः । तत्र केपाश्चिन्मते पडनुक्ताः, अ. न्येषां मते तु चत्वारोऽनुक्ताः स्वयं विवेचनीयापचकाराभ्यामुभ. यकल्पयोरुतानामायतनत्वायोगो व्यवच्छिन्नः । शेषं सुग- मम् ॥ ९४-९९॥ (मिता० ) प्राणायतनानि प्रपञ्चयितुमाह- __धपेत्यादि । वपा प्रसिद्धा, वसा मांसोहः, नाभिः प्रसिद्धा, (१) अशिवर्णचतुष्क-इति मु. पु. पाठः। (२) तु--इति मु. पु. पाठः ।