पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। .८५१ (मिता० ) किञ्च- आकाशदित्यादि.। आत्मा गृह्णातीति सर्वत्र सम्बध्यते। गगना. लधिमानं लखनक्रियोपयोगिनम् । सौम्यं सूक्ष्मेक्षित्वम् । शब्द विषयम् । श्रोत्रं श्रवणेन्द्रियम् । बलं दायम् । आदिग्रहणात्सुषिरत्वं विविक्ततां च । 'आकाशाच्छन्दं श्रोत्रं विविक्ततां सर्वच्छिद्रसमू- हांश्च' इति गर्भोपनिषदर्शनात् । पवनात्स्पर्शन्द्रियम् । चेष्टां गमना- गमनादिकाम् । व्यूहनमङ्गानां विविधं प्रसारणम् । रौक्ष्यं कर्कशत्वं चशब्दात्स्पर्श च । पित्तात्तेजसो दर्शन चक्षुरिन्द्रियम् । पक्कि भुक्त. स्यान्नस्य पचनम् । औष्ण्यमुष्णस्पर्शत्वमङ्गानाम् । रूपं श्यामिकादि। प्रकाशितां भ्राजिष्णुतां तथा संतापामर्षादि च । 'शौर्यामतैक्ष्ण्य- पक्त्योष्ण्यम्राजिष्णुतासंतापवर्णरूपेन्द्रियाणि तेजमानि' इति गर्भो पनिषदर्शनात् । एवं रसादुदकादसनेन्द्रियम् । शैत्यमङ्गानां स्निग्ध. ताम् । मृदुत्वसहितं क्लेदमार्द्रताम् । तथा भूमेगन्धं घ्राणेन्द्रियं गरि- माणं मूर्ति च । सर्वमेतत्परमार्थतो जन्मरहितोऽप्यात्मा तृतीये मासि गृह्णाति । ततश्चतुर्थे मासि, स्पन्दते चलति । तथा शारीरके-'त. स्माच्चतुर्थे मासि चलनादावभिप्रायं करोति' इति ॥ ७६-७७-७८ ॥ (मिता० ) किञ्च- दौहृदस्येति । गर्भस्यैकं हृदयं गर्मिण्याश्चापरमित्येवं द्वि(१)ह. दया तस्याः स्त्रिया यदभिलषितं तत् दौ(२)हदं तस्याप्रदानेन गर्भो विरूपतां मरणरूपं वा दाषं प्राप्नोति । तस्मात्तदोषपरिहारार्थ गर्भ पुष्ट्यर्थ च गर्भिण्याः स्त्रियाः यत्प्रियमभिलषितं तत्संपादनीयम् । तथा च सुश्रुते-द्विहृदयां नारी दौहृदिनीमाचक्षते तदभिलषितं दद्यात् वीर्यवन्तं चिरायुषं पुत्रं जनयति' इति । तथा च व्यायामा. दिकमपि गर्भग्रहणप्रभृति तया परिहरणीयम् । 'ततःप्रभृति व्याया- मव्यवायातितर्पणदिवास्वप्नरात्रिजागरणशोकभययानारोहणवेगधार- णकुक्कुटासनशोणितमोक्षणानि परिहरेत्' इति तत्रैवाभिधानात् । गर्भग्रहणं च श्रमादिभिर्लिङ्गरवगन्तव्यम् । 'सद्यो गृहीतगर्भायाः श्रमो ग्लानिः पिपासा स(३)क्थिसीदने शुक्रशोणितयोर(४)वबन्धः स्फुरणं च योनेः' इत्यादि तत्रैवोक्तम् ॥ ७९ ॥ (१) द्विहृदयायाः मिया छ। ( २ ) दोहदम् । (३ ) सक्थिसादनं छ। (४) रनुबन्धा मार