पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । वीरमित्रोदयामिताक्षरासहिता। ८३.७ .इति ॥ ५७-६०॥... ... ... ... ... ... . (मिता..) एवमधिकारिणं निरूप्य तद्धर्मानाह- . संबंति । सर्वभूतेभ्यः पियाप्रियकारिभ्यो हित, उदासीनो न. पु. नर्हिताचरणः । हिंसानुग्रहयोरनारम्भी' इति गौतमस्मरणात् । (१) शान्तो वाह्यान्तःकरणोपरतः। यो दण्डा अस्य सन्तीति त्रिदण्डी। लेच दण्डा घेणवा.ग्राह्याः। प्राजापत्येष्टयनन्तरं 'त्रीन्वणवान्दण्डा- मृधप्रमाणान्दक्षिणेन पाणिना धारयेत्लव्यन लोदकं कमण्डलुम्' इति स्मृत्यन्तरदर्शनात् । एक वा दण्डं धारयेत् 'एकदण्डी त्रिद- ण्डी वा' इति चौधायनस्मरणात् 1: 'चतुर्थमाश्रम गच्छेब्रह्मविद्याप. रायणः । एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जितः ॥ इति चतुर्वि. शतिमते दर्शनाच्च । तथा शिखाधारणमपि वैकल्पिकम् । मुण्ड: शिखीचा' इति गौतमस्मरणात् । 'मुण)डोऽममोऽक्रोधोऽपरिग्रहः' इति वसिष्ठस्मरात् । तथा यज्ञोपवीतधारणमपि वैकल्पिकमेव । 'सं. शिखान्केशानिकृत्य विसृज्यं यज्ञोपवीतम्' इंति. काठकश्रुतिदर्श- नात् । 'कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । 'केशान्यज्ञोपवीत च त्यक्त्वा गुढश्चरेन्मुनिः ॥ इति वाकलस्मरणाच्च । अथ यज्ञो. पत्रीतमप्सु जुहोति भूःस्वाहेति अंथ दण्डमादन्ते सखे मां गोपाय' इति परिशिष्टदर्शनाच्च । यद्यशक्तिस्तदा कन्थापि ' ग्राह्यां । 'का. पायी मुण्डत्रिदण्डी . सकमण्डलुपवित्रपादुकासनकन्थामात्र इति देवलम्मरणात् । शौचाद्यर्थ कमण्डलुसहितश्च भवेत् । एकरामः- ब्रजितान्तरेणासहायः सन्यासिनीभिः स्त्रीभिश्व, स्त्रीणां चैक इति चौधायनेन स्त्रीणामपि प्रवज्यास्मरणात् । तथा च दक्षः--एको भि- क्षुर्यथोक्तश्च द्वावेव मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात. ऊच तु नगरायते ॥ राजवार्तादि तेषां तु भिक्षावार्ता परस्परम् । अपि पैशं. न्यमात्सर्य सशिकर्षान्न संशयः ॥ इति । परिव्रज्य परिपूर्वो ब्रजति लत्यागे वर्तते । अतश्चाहं ममामिमानं तस्कृतं च लौकिकं , कर्मनिचर्य वैदिक व नित्यकाम्यात्मकं सत्यजेत् । तदुक्तं मनुना (१२७८-९२)- .'सुखाभ्युदयिकं चैव नैश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविध कम वैदिकम् । इह चामुत्र वा काम्य प्रवृत्त कर्म कीय॑ते । निष्कामं - (१) शान्तः करणोपरतः कः। (२) मनोपरिमह हैं।