पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । न्तव्यः युक्तिभिर्विचारयितव्यः । ततोऽसौ ध्यानेनापरोक्षीभवति । ये विजातयोऽतिशयश्रद्धायुक्ताः सन्तो निर्जनप्रदेशमाश्रिताः सन्त एवमुक्तेन मार्गण एनमात्मानं सत्यं परमार्थभूतमुपासते ते आत्मानं विन्दन्ति लभन्ते प्राप्नुवन्ति ॥ १९१-१९२।। (मिता०) प्राप्तिमार्गदेवयानमाह- क्रमादिति । तं विदितात्मानः क्रमादग्न्याधभिमानिदेवतास्था नेषु मुक्तिमार्गमनेषु विधम्य तैः प्रस्थापिताः परमपदं प्राप्नुवन्ति । अचियन्दिः, महर्दिनं, शुक्लपक्षः, तथांत्तरायणं, सुरसम्म, सविता सूर्यः चेतं च तेजः, तान् एवं क्रमादचिरादिस्थानगतान्मानसः पुरुशे घरलोकभाजः करोति। तेपामिह संसारे पुनरावृत्तिन विद्यते। किन्तु प्रारतप्रतिसंचारावसरे त्यक्तलिङ्गशरीराः परमात्मन्येकीमा पन्ति ॥ १९३-१९४॥ (घी०मि०) पूक्तिपितृयाने गतिक्रममाह- यज्ञेन तपसा दान तु(१)स्वर्गजितो नराः ॥ धृमं निशा कृष्णपक्षं दक्षिणायनमेव च ॥ १९५ ।। पिहलोकं चन्द्रमसं वायु वष्टिं जलं पहीम् ॥ क्रमाते सम्भवन्तीह पुनरेव व्रजन्ति च ।। १९६ ॥ ये तु नराः यशादिभिः स्वर्गजितः स्वर्गफलभोकारस्ते धूमादि. चन्द्रान्ता(भिमानिदेवाधादीन् प्रीन् महीं शुक्ररूपां क्रमासम्भव. न्ति प्राप्नुवन्ति, ततःपुनः संसारमेव वजन्तीत्यर्थः। आधेनवकारे। ग पूर्वोक्तमार्गस्य, द्वितीयेन मोक्षस्य व्यवच्छेदः । चकारः पुनरर्थकः, तेन पुनः वजन्तीति लभ्यते ॥ १९५-१९६ ॥ (पीमि० ) अथयोनिसंरणमाह- एनधो न विजानाति मार्गद्वितयमा(३)त्मनः ॥ . दन्दशकः पतङ्गो वा भवेत्कीटोऽथवा कृमिः ॥ १९७ ।। एतदेवयानपिढ्यानरूपं मार्गद्वितयमात्मनोऽर्थे यो न जानाति तदनुसारि कर्म न करोति, स दन्दशुफा सपः, पतः शलभा, कीटः एमिर्धा भवेत् ॥ १९७॥ (1) हि-ति गु० पु० पाठः । (२) पत्रपतिपदाभि०--इति व. पु० पाठः । (R) पगात्मवान्-ति मु.पु.गठः ।