पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
पूर्वमेघः ।

 वक्र इति ।। उत्तराशामुदीचीं दिशं प्रति प्रस्थितस्य भवतः पन्था उज्जयिनीमार्गो वक्रा यदपि । दूरो यद्यपीत्यर्थः ।। विन्ध्यादुत्तरवाहिन्या निर्विन्ध्यायाः प्राग्भागे कियत्यपि दूरे स्थितोज्जयिनी । उत्तरपथस्तु निर्वि- न्ध्यायाः पश्चिम इति वक्रत्वम् । तथाप्युज्जयिन्या विशालनगरस्य ।। "विशालोज्जयिनी समा" इत्युत्पलः ॥ सौधानामुत्सङ्गेपूपरिभागेषु प्रणयः परिचयः ।। प्रणयः स्यात्परिचये याञ्चायां सौहृदेऽपि च" इति यादवः । तस्य विमुखः पगङ्मुखो मा स्म भूः । न भवेत्यर्थः । 'स्मोत्तरे लङ् च" इति चकारादाशीर्ग्ये लुङ् । 'न माङ् योगे" इत्यडागमप्रतिषेधः ।। तत्रोज्जयिन्यां विद्यद्दाम्नो विद्युल्लतानां स्फुरितेभ्यः स्फुरणेभ्यश्चकितैर्लो- लापाङ्गैश्चञ्चलकटाक्षै पौराङ्गनानां लोचनैन रमसे यदि तर्हि त्वं वञ्चित प्रतारितोऽसि । जन्मवैफल्यं भवेदित्यर्थः ।।

 संप्रत्युज्जयिनी गच्छतस्तस्य मध्ये मार्ग निर्विन्ध्यासंबन्धमाह-

 वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
  संमर्पन्त्याः स्खलितसुभगं दर्शितावतनाभेः ।
 निर्विन्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य
  स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥२८॥

 वीचीति ।। हे सखे, पथ्युज्जयिनीपथे वीचिक्षोभेण तरङ्गचलनेन स्तनितानां मुम्बराणाम् ॥ कर्तरि क्तः ॥ विहगानां श्रेणिः पंक्तिरेव काञ्ची गुणो यस्यास्तस्या स्खलितेनोपस्खलनेन मदस्खलितेन च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्याः गच्छन्त्याश्च । तथा दर्शितः प्रकटित आवर्तो ऽम्भसां भ्रम एव नाभिर्यया ।। "स्पादावतोऽम्भसां भ्रमः” इत्यमरः ।। निष्क्रान्ता विन्ध्या नाम नदी । “निरादयः क्रान्ताद्यर्थे पञ्चम्या" इति समासः । "द्विगुप्राप्तापन्नालम् -” इत्यादिना परवल्लिङ्गताप्रतिषेधः ।। तस्या नद्याः सांनपत्य संगत्य । रसो जलमभ्यन्तरे यस्य सः । अन्यत्र रसेन शृङ्गारेणाभ्यन्तरोऽन्तरङ्गो भव । सर्वथा तस्या रसमनुभवेत्यर्थः । "शृङ्गारादो छले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे

१ क्वणित. २ रशाभ्यन्तरम् ३ प्रणयि.


 (२८) हे मेघ ! उज्जयिनीपथे विद्यमाननिर्विन्ध्यानद्या जलं पीत्वा गच्छेरित्यर्थः।