पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ महाकविश्रीकालिदासविरचितं मालविकाग्निमित्रम् । श्रीकाटयवेमभूपविरचितेन कुमारगिरिराजीयेन व्याख्यानेन समेतम् ।

काशीनाथ पाण्डुरङ्ग परब इत्यनेन संशोधितम् ।

तस्येदं षष्ठं संस्करणम् । पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा संस्कृतम् ।

तच्च शाके १८४६ संवत्सरे मुम्बापुर्यां पाण्डुरङ्ग जाबजी, इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये प्रकाशितम् ।

मूल्यं १२ आणका ।