पृष्ठम्:महार्थमञ्जरी.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
श्रीमन्महेश्वरानन्दविरचिता

कवलितविश्वविकल्पा
अनुभूतिः कापि मन्त्रशब्दार्थः॥४८॥

 मननत्राणधर्माणो मन्त्रा' इति ह्याम्नायः, तत्र मन्त्रानुसंधातुः स्वेच्छामात्रेणोपाधिना 'वि भवः, संकोच' इति उपाधिद्वयमस्ति, तयोर्वि भवो नाम विश्वतदुत्तरोभयसामरस्ययुक्त्या अह भावभावनात्मा विकासः - यत्पारमैश्वर्यमुच्यते, संकोचश्च तद्विपर्ययादपूर्णत्वाभिमननं तत् 'पाश वम्' इत्याख्यायते । एवं स्थिते तादृगात्मनि विकासे समुल्लसति तस्य च यन्मननम् --उपर्युप रि यथापरामर्शानुस्यूतिस्वभावश्चमत्कारः, तत्प्रकृतं यस्याः, तद्वदुक्तरूपे संकोचे प्रस्तुते त्राणं 'संको चोऽपि विचार्यमाणश्चिदात्मैक्येन प्रथमानत्वा चिन्मय एवं अन्यथा तु न किंचित्' इति श्रीप्र त्यभिज्ञाहृदयमर्यादया तस्यापि संकोचस्य वैश्वा त्म्यप्रथानुप्रविष्टतानुसंधानोत्पादनद्वारा स्वस्वभा