पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | "तत्र वाचकवाच्यात्मरपन्दवोरकशः प्रमोः | स्थूलसूक्ष्मपरामयोः पडिषाध्यता ।।" इति । यथा च श्रीविरूपाक्षपञ्चाशिकायां- “यस्य विमर्शस्य कणः पदमन्त्रात्मकलिया शब्दः । पुरतत्त्व कलात्मार्थी धर्मिणं इत्थं प्रकाशस्य || इति । श्रीचिद्गन चन्द्रिकार्या च 99 “याहमित्युदितयाक (पदावसापिराभिषा) यः प्रकाश उदितार्थविग्रहः । द्वौ मिथः समुदिताविहोन्मुखौ तौ पडध्वपितरौ श्रये शिवौ ॥” इति । एवमाशयेनैव ह्यस्मत्परमगुरुमिः श्रीसौभाग्यहृदयस्तोत्रे “वर्णः कला पदं तत्त्वं मन्त्री भुवनमेव च । इत्यध्वपदक देवेशि ! भाति त्वयि चिदात्मनि ॥१ इत्यध्वनामुद्देशस्तत्तयोमळतयोन्मीलितः । एतेन 'यागर्थाविव संपृक्तौ' इत्या- दीनि महाकविवाक्यानि व्याख्यातानि | अतथ शब्दार्थसामरस्यात्मनि साहित्येऽप्यस्मदाग्रहः पारमेश्वरोऽनुग्रह एव। "यनुप्राणनाः कुण्डलाभ- रणमुकुन्दकेलिपरिमल (गुद्दा?) कोमल वलीस्तवनखमलापादयः प्रबन्धाः प्र- ख्यायन्ते । तयोर्विरीप्रकाशस्वभावतायाः "चितिः प्रत्यवमर्शमा परा वाक स्वरसोदिता" इति 'आत्मार्थस्य प्रकाशता' इति च प्रत्यभिज्ञापितत्वात् । एवं च प्राची- नगाथायां शम्भोः प्रकाशस्वरूपस्य शक्तिर्विनशमनीयपि व्याख्यातम् । स्वपरामर्शोपायभूतत्वाद् वर्णकलादीनामध्वनन्दव्यपदेशः । यथा श्रीस्व- च्छन्दे - १. ख. पाठ..

"मुक्तानां शिवतव्यक्तिकारणं विश्वमेव हि । शिवताम्यक्तिमार्गलात् ते सर्वेऽपि कलादयः || अध्वशब्देन कथ्यन्ते ते सर्वे बन्धना अपि ।" 'व' ख. पाट:: २. 'अथवश' व... 'अथ रा' ग. पाट: ३. 'लव' ४. 'दीनां मन्त्रा' क. पाठ:. 'यदनु... प्रख्यायन्ते' या ग्रन्थः पुस्तके कुण्डलतो दृश्यते । 1.