पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । परिमलोपेता | "तद शादि विख्यात पुरस्ताद् ब्रह्मपञ्चकम् 29 षटत्रिंशत्यत्र तत्त्वेषु पृथ्व्यम्बुपवनादयः । ते ते पदार्था: संयुक्त्या मिश्रिता बहुशाखया || स्तम्भकुम्भादिभावेन कुर्वन्त्यर्थक्रियां नृणाम् । तत्र कर्मेन्द्रियैरुक्तैर्बहिष्ठास्ते घटादयः ॥ अर्ध्यन्ते सन्निकर्षण व्यवहर्तृजनं प्रति । सांविदेरिन्द्रियैस्त्येते निरीक्ष्यन्ते तथा तथा ॥ तःकरणवर्गेण संकल्पितविकल्पिताः । निश्चिताभिमताश्चैते विद्यया च विवेचिताः || कलाकालादिमिर्मावैधत्वेनानुरजिताः । विश्राम्यन्ति विमशीढ्ये स्वात्मैरूपे प्रमातरि || सच प्रमाता देहेऽस्मिन् प्राणे धीशून्ययोरपि । बध्नाति गैरहम्भावं ते सद्विद्यादयः क्रमात् || एवं परामर्शमयीं प्रतिष्ठां लक्ष्माहुराताः परमस्य शम्भोः । एतद्विपर्यासवशात् पशुः स्यात् प्रमाणमस्मिन् गुरुशासनं नः ॥ २५ ॥ उक्तरूपस्य तत्त्वप्रपञ्चस्य पिण्डीभूतमर्थतत्त्वमाह- अन्तः सव्वस्स सुवर्णविन्यजन्तुळासस्स तन्तुवळिळव्व । विमरिससंरम्भमई उज्जिम्भइ सम्भुणो महासत्ती ॥ सर्वस्य भुवनविभ्रमयन्त्रोल्लासस्य तन्तुवल्लीव | विमर्शसंरम्भमयी उज्जम्भते शम्भोर्महाशक्तिः ॥ इति । योऽयं भुवनात्मनां तत्त्वात्मनां विभ्रमो विलासः प्रसरद्रूप- ता सैव दावीदिसंघट्टनात्मनः प्रतिमापुत्रकादेर्यन्त्रस्योलासो वलनावर्तना- दिर्विकारः तस्य सर्वस्यापि तत्तदशेषसन्धिबन्धानुस्यता सूत्रस्रगिव शम्भोः परमानन्दप्रकाशघनतया विश्वमयविश्वोत्तीर्णस्यानाश्रितादिकालाग्निरुद्रान्त- १. 'या', २. 'भि', ३. 'नु' फ. पाठ:. ४. 'हात्म', ५. 'त्रादे' ग. पाठः,