पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ महार्थमारी आदानप्रवणः पाणिः पादस्तदुभयक्रियः । अन्तर्यदेतदखिलं प्राणो वितनुते मरुत् ।। तद् वागिन्द्रियमाख्यातं शब्दसृष्टिविचक्षणम् । यदेतदुक्तविक्षोभशान्त्या विश्रान्तिरात्मनः || तदुपस्थ इति ज्ञेयमानन्दोत्तरभिन्द्रियम् । संभूयवृत्तावप्येषां प्राधान्यं कापि कस्यचित् ।।" इति ॥ २३ ॥ अथ शब्दादिविषयपञ्चकं विविनक्ति - बीसुज्जाणविरुढे गंधमुहे सुगंधिए पुष्के । पञ्च वि अग्धाअन्तो कीळइ तेळ्ळोकधुत्तओ देओ ॥ २४ विश्वोद्यानविरूढानि गन्धप्रमुखानि सुगन्धीनि पुष्पाणि । पञ्चाप्याजिघन् क्रीडति त्रैलोक्यधूतों देवः ॥ इति । त्रैलोक्ये मानमेयमातृरूपे विश्वस्मिन्नपि यो धूर्तः वैदग्ध्या- वधीरितान्यव्यवहारकलापः । सः द्योतर्नस्वभावत्वान्महान् प्रमाता भवन् विश्वलक्षणादुद्यानादुत्पन्नानि पृथिव्योद्यसाधारणगुणगणं गन्धमादीकृत्य प्रवृत्तानि सुगन्धीनि प्रकाशपरिमल परिस्फुरणोल्बणानि पञ्चापि प्रसूनान्या- जिन् ग्रहणं प्रति किञ्चित्कौटिल्य सद्भावेऽप्यार्ज वेनानुसन्दधानः क्रीडति । इर्षानुसारेण स्पन्दते । स्वस्वातन्त्र्यमुपदर्शयतीति यावत् । ते च विषयाः शब्दस्पर्शरूपरसगन्धा इति भवन्ति । एषां च क्रमादाकाशादिगुणत्वं श्रो- त्रादिग्राह्यत्वं वा प्रातिस्विकं लक्षणमूह्यम् । गन्धप्रमुखानीति संहार- क्रमेणोक्तिस्तन्मात्रासु गन्धस्य प्राधान्यं प्रकटयितुम् । यदुक्तमभि- युक्तैः "इन्द्रियद्वारसंग्राद्यैर्गन्धाद्यैरात्मदेवताः । स्वभावेन समाराध्या ज्ञातुः सोऽयं महामखः ।।" इति । गन्धोऽपि निरूप्यमाणः पृथिवी | पृथिव्या उपरि न किञ्चिद् भूतान्तरमित्यत्रोत्कर्ष इति रहस्यम् ॥ २४ ॥ १. 'नप्रधानत्वा' क. पाठ:. २. 'व्यायाधारगु' ग. पाठः ३. 'भिनवगुप्तैः - इ. क. पाठः ४. 'हि' ग. पाठ: