पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । इत्यादि । यथा श्रीकुलमूलावतारे - इत्यारभ्य, “अनादिनिधनाच्छान्ताच्छिवात् परमकारणात् । इच्छाशक्तिर्विनिष्क्रान्ता ततो ज्ञानं ततः क्रिया ॥" “तयोत्पन्नानि भूतानि भुवनानि चतुर्दश । वाङ्मयं चैव यत्किञ्चित् तत्सर्वं मातृकोद्भवम् || " इत्यन्तम् । यथांच श्रीप्रत्यभिज्ञावृत्तौ – “चिद्वपुषः स्वतन्त्रस्य विश्वा- त्मना स्थातुमिच्छैव जगत् प्रति कारणता कर्तृतारूपा" इत्यादि । तैथा श्रीतन्त्रालोके - “अकुलस्यास्य देवस्य कुलप्रथनशालिनी । कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ॥" इति । यथाच श्रीमालिनीविजये - “या सा शक्तिर्जगद्धातुः कथिता समवायिनी । इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते ।। एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् । 'ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते || एवम्भूतमिदं वस्तु भवत्विति यदा पुनः । ज्ञात्वा तदैव तद् वस्तु कुर्वन्त्यत्र क्रियोच्यते ।। एवमेषा त्रिरूपापि पुनर्भेदैरनन्तताम् । अर्थोपाधिवशाद याति चिन्तामणिरिवेश्वरी ।।" इति । तथच श्रीपरासूक्तेऽपि - "कृत्येषु देवि! तव सृष्टिमुखेषु नित्यं स्वाभाविकेषु विसरत्सु यदुन्मुखत्वम् । इच्छेति तत् किल निरूपितमागमज्ञै. जीनासि येन विदधासि च तं तमर्थम् || " 'था श्री' क. पाठ:. २. 'य' ख. रा. पाठः, ३. ‘री ॥ त', ४. 'थ' श्री क.ख. पाठः. ५. 'सि देवि ! वि क. पाठः. G