पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महामारी “भीरूणामभयप्रदो भवभयाक्रन्दस्य हेतुस्ततो हृद्धानि प्रथितश्च भीरवरुचामीशोऽन्तकस्यान्तकः । मेरं वायति यः सुयोगिनिवहस्तस्य प्रभुभैरवो विश्वस्मिन् भरणादिकृद् विजयते विज्ञानरूपः शिवः ॥” इति । स च देवः, दीव्यतेः क्रीडाविजिगीषाद्यनेकार्थाभिधानसामर्थ्यात् । तत्र हेयोपादेयतादिविकल्पवैमुख्येन स्वसंविदेकघनतयोचलनं क्रीडा । सर्वोत्कर्वेण वर्तितुमौन्मुख्यं विजिगीषा | निर्विकल्पेऽप्यात्मनि विकल्पप्रे- थापरामर्शो व्यवहारः। अवभास्याशेषप्रपञ्चावभासनाविनाभूता स्वयम्प्र काशता सुतिः । स्वरूपलाभमारभ्य सर्वान्नायप्रवृत्तिपर्यवसानास्पदत्वं स्तुतिः । सृष्टयादिषु कृत्येष्विच्छज्ञानक्रियात्मकशक्तित्रयाङ्गीकारो गति- रिति । तदुक्तं मयैव- १८० “नैश्चिन्त्योत्कटमुञ्चलन्नभिलषन् सर्वोत्तरं वर्तितुं स्वस्मिन् भेदमभेदितेऽपि विमृशन् स्वात्माविशेषं स्फुरन् । अर्थानामुदयव्ययप्रकृतिभूरुच्छ्रायवानिच्छया देवो दृक्ऋिययोः प्रदीप्तमहिमा भावेषु वो दीव्यतु ।।" ।। ६८ ॥ ननु कथमत्यन्तभिन्न मन्त्रतन्त्रपद्धतिपारम्पर्यादिप्रकारस्याप्यस्य स्रो- तश्चतुष्टयस्य फलोत्पत्तिं प्रत्येतदैकरूप्यमित्याकाङ्क्षामधिक्षिपन् प्रक्रान्तस्य महातन्त्रस्य निष्कृष्टमर्थतत्त्वं सङ्ग्रहेणोद्धाटयितुमाह - हन्त रहस्सं भणिमो मूढा! मा भमह गभगोळेसुं । अच्चासण्णं हिअअं पज्जाळोएह तस्स उज्जोअं ॥ ६९ ॥ इन्व रहस्यं भणामो मढा! मा भ्रमत गर्भगोळेषु । अत्यासनं हृदयं पर्यालोचयत तस्योद्योगम् || इति । हे मूढाः ! मायामोहमालिन्यकज्जलकलुषितात्मानः तत एव • शरीराद्यहन्तानुसन्धानवन्तः प्रमातारः ! वयमेते केचन देशिककटाक्षपातप्र- त्यक्षितात्मैश्वर्योच्छ्रायाः परानुजिघृक्षावेशवैवश्याक्रान्तचित्तवृत्तयश्च सन्तः, १. 'प्रधानप' ख. पाठः २. 'सर्वभावप्र' क. ख. पाठः, ३. 'यो' ग. पाठः, ४. 'ति' क. पाठः,