पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी इति । अन्तर्बहिर्भावयोगपद्येन पूर्णसंवित्स्वभावा भैरवी । यथा - "ग्रन्थयो द्विषडुमे ! यया धृता सी निरावरणचिन्नभःपदा । स्पन्दमूर्तिभृतभेदडम्बरा भैरवी त्वमसि विश्वमेलिनी ॥" निमीलनोन्मीलनसमाधिद्वयसामरस्यौचित्यादत्माभिरत्यन्त- इति । इयं च मुपलाल्यते । यदाहुः - “अन्तर्लक्षो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः । इयं सा भैरवी मुद्रा सर्वतन्त्रेषु गोपिता ॥" इति । यथा श्रीमहानयप्रकाशे “महामेलापधर्मिण्यः कौण्डल्युन्मेषविग्रहाः । निरावरणचिव्योमधामस्था भान्ति नित्यशः || आपूर्य स्वचलोद्रेकसमुत्थ भेदडम्बरम्। या स्थिता पूर्णविभवा निरावरणविग्रहा || भैरवी सैव विख्याता मुद्रा सदसदुज्झिता । •निस्तरङ्गविकासात्मसामरस्यैकपालिनी || आसां मेळापसिद्धानां देवीनां मुद्रिता सदा । मुँ(द्रि १ द्र) णेयं द्विधा भासमुद्रयं भैरवात्मिका ॥" इति । यच्चोक्तमस्मगुरुभिर्मनोनुशासनस्तोत्रे - “स्तब्धदृष्टि बहिरर्थसंश्रयं निर्विकल्पमपि यत् तवासनम् । मुक्तपञ्जरशुकानुकारि तद् भैरवं वपुरुदारमाहेर ||" इति । मयाप्युक्तं श्रीपरास्तोत्रे - “आनन्दोदयलक्ष्मणोरकलुषैरुत्पक्ष्मणोरूम्मलै- रक्ष्णोरुन्मिषितैः प्रताप्य पृथिवीमन्तःस्थलैकस्पृशः | पूर्णाहम्प्रथनोत्सवाय सुधियो यामूर्ध्वमध्यासते www सा काचित् त्वमचिन्त्यसिद्धिरचला मुद्रा महत्युच्यसे ॥" इति । पुर्यष्टकादिवासनासर्वस्वग्रार्सेलालसा लेलिहाना । यथोक्तम् - 'या' ख. पाठ:. २. 'मुद्रेणेयं', ३. 'हरेतू' क. ग. पाठ:. ४. पाठ:.