पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
 विषयाः । पृष्ठे ।
हतवृत्तलक्षणम् १६९
हतोपमलक्षणम् १६९
हतोपमभेदलक्षणम् १६९
भिन्नलिङ्गोपमलक्षणम् १६९
भिन्नवचनोपमलक्षणम् १६९
अधिकोपमलक्षणम् १६९
न्यूनोपमलक्षणम् १६९
यतिभ्रष्टलक्षणम् १६९
अनुक्तवाच्यलक्षणम् १६९
समाप्तपुनरात्तलक्षणम् १६९
भग्नछन्दोलक्षणम् १६९
अन्यवाक्यप्रदलक्षणम् १६९
अपूर्णलक्षणम् १७०
अनन्वयलक्षणम् १७०
वाक्यगर्भितलक्षणम् १७०
अर्थान्तरस्थैकपदलक्षणम् १७०
विसंधिलक्षणम् १७०
विसंधिभेदकथनम् १७०
विसंहितलक्षणम् १७०
अश्लीलविसंधिभेदकथनम् १७०
कटुविसंधिलक्षणम् १७०
पुनरुक्तिमल्लक्षणम् १७०
अशरीरलक्षणम् १७०
अनन्वयलक्षणम् १७०
अधिकपदलक्षणम् १७०
 विषयाः । पृष्ठे ।
प्रसिद्धिविधुरलक्षणम् १७१
अपदस्थसमासलक्षणम् १७१
अमतविसर्गलक्षणम् १७१
अमतविसर्गभेदकथनम् १७१
नष्टविसर्गलक्षणम् १७१
स्फुटविसर्गलक्षणम् १७१
लुप्तविसर्गलक्षणम् १७१
अपदस्थपदलक्षणम् १७१
भग्नप्रक्रमलक्षणम् १७१
गर्हितलक्षणम् १७१
वाक्यसंकीर्णलक्षणम् १७१
अभवन्मतयोगलक्षणम् १७१
अवर्णलक्षणम् १७१
अरीतिलक्षणम् १७१
प्रतिकूलाक्षरलक्षणम् १७१
अमतपदार्थकलक्षणम् १७१
पतत्प्रकर्षलक्षणम् १७१
छन्दोयतिभङ्गयोः पद्य एव दोषत्वम् १७२
अपुष्टलक्षणम् १७२
कष्टलक्षणम् १७२
व्याघातलक्षणम् १७२
पुनरुक्तलक्षणम् १७२
एकार्थलक्षणम् १७२
अधिकोपमलक्षणम् १७२