पृष्ठम्:भामती.djvu/७५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[.४ पा -४ ३•Q]
[भामती]
[७५६]

त्युक्तम् । भेदाभेदे च परस्परविरोधादेकत्राभावग्न संभ वत इत्युपपादितं प्रथमे स्ह्त्रे । अभावरूपाणामदैताविष्ट न्तृत्वेपि तस्य पाकादेः कार्पनिकतया तदधीननिरूप(Pण तया तेषामपि काल्पनिकत्वमिति न तात्त्विकी तझर्मता श्लिष्यते । एतेन सत्यकामसर्वज्ञसर्वेश्वरत्वादयोरौपाधिका व्याख्याताः । तस्मान्निरस्ताशेषप्रपञ्चेनाव्यपदेशेन चैतन्य मात्रामनाभिनिष्यद्यमानस्य मुक्ततावात्मनोर्थशन्यैरेवापहतपा असत्यकामादिशब्दैर्यपदेश इत्Jौडुलोमिमेंने । तदिदमुक्तं शब्दविकल्पजा एवैते’ऽपञ्चतपा अन्वादयो न तु सव्यवध रिका अपीति ॥

एवमप्युपन्यासात्पूर्वाभावादवराध बादरायणः॥७॥

तदेतदतिशैण्डरमैडुलोमेर्न मृष्यते ।
बादरायण आचाय म्हृष्यन्नपि वि तन्मतम् ॥

एवमपोत्चेंडुलोमिमतमनुजानाति । शैण्डोरं तु न सच् तइत्याच । ‘व्यवचरापेक्षयेति । एतदुक्तं भवति । सत्यं तात्त्विकानन्दचैतन्यमात्र एवात्मापडतपामसत्यकामत्वादय स्वैपाधिकतया ऽतात्चिका अपि व्यावदारिकप्रमाणेपनीत तया लोकसिद्ध नात्यन्तासन्तो येन तच्छब्दा राषेः शि र इतिवद्वास्ता इत्यर्थः ।

सकल्पादेव च तच्छुतैः॥ ८॥


(१) निरूपणानामिति-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५९&oldid=141833" इत्यस्माद् प्रतिप्राप्तम्