पृष्ठम्:भामती.djvu/६८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[म. ३ पा.४.२९]
[६८२]

यते । न तावदूरस्थेन कर्मविधिवाक्येनैकवाक्यतासंभवः । प्रनतसमभिव्याहृतीनां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवा दानां रक्तपटन्यायेन भवति । न तु स्तुत्या विना का चिदनु पपत्तिर्विधेः । यथाहुः । अस्ति तु सदित्यतिरेके परिहार इति । अत एव विधेरपेक्षाभावात् प्रवर्तनात्मकस्यानुषङ्ग निदेशादिभिरर्थवादप्राप्त्यभिधानमसमञ्जसम् । नहि कन्यै क्षिनोपायतायामवगतायां प्राशस्यप्रत्ययस्यास्ति कश्चिदुपयो गः । तस्मादूरस्यस्य कर्मविधेः स्तुतवानर्थक्यम् । तेनैकधा क्यतानुपपत्ते सन्निचितस्य हृपासनाविधेः किं विषयसमर्प णेनोपयुज्यतामृतं स्तुत्येति विशये विषयसमर्पणेन ययार्थ वत्वं नैवं स्तुत्वा बचिङ्गत्वात् । अगत्या चि सा । तस्या दुपासनाथं इति सिद्धम् ।

कुर्यात् क्रियेत कर्तव्यं भवेत् स्यादिति पञ्चमम् ।
एतत्यात्सर्ववेदेषु नियतं विधिलक्षणम् ॥

भावनायाः खलु कर्तृसमचितानुकूलत्वं विधिर्निषेधश्च क रहितानुकूलत्वम् । यथाहुः । कर्तव्यश्च सुखफलोऽकर्तव्य दुःखफल इति । एतच्चास्माभिरुपपादितं न्यायकणिकायाम् । क्रिया च भावना तद्वचनाश्च करोत्यादयो, यथाहुः ध्वस्तयः क्रियासामान्यवचना इति । अत एव वस्तीनुदाहृतवान् सामान्योक्तौ। तद्विशेषाः पचेदित्यादयोऽपि गम्यन्तइति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना । क्रियेतेति आक्षिप्तकर्मिका भावाना । कूर्मव्यमिति तु कर्मभूत्रद्व्येपसर्जनभावना । एवं दण्डी भवेइडिना भवितव्यं दण्डिना भयेतेत्वेकधात्वर्थविषया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८६&oldid=141758" इत्यस्माद् प्रतिप्राप्तम्