पृष्ठम्:भामती.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा.१ख.१]
[५९]

साक्षात्काराविर्भावे जीवस्य. । तस्मादानन्दवनब्रह्मात्माता (१)मिच्छूता तदुपायेो ज्ञानमेषितव्यम् । तच न केवलेभ्ये वेदान्तेभ्यो ऽपि तु ब्रह्ममीमांसेपकरणेभ्य इति इच्छनिभेन ब्रह्ममीमांसायां प्रवते । न तु वेदान्तेषु तदर्थविवक्षायाँ वा । तत्र फलवदथवबेोधपरतां खाध्यायाध्ययनविधेः स्र चयता ऽथाते धर्मजिज्ञासेत्यनेनैव प्रवर्तितत्वाद् धर्मयच् द्यपि च धर्मम.मांसावद् वेदार्थमीमांसया (२) ब्रह्ममीमां साप्याक्षेतुं शक्यते, तथापि प्राच्या मीमांसया न तइत्पा द्यते, नापि ब्रह्ममीमांसाया अध्ययनमाचानन्तर्यमिति ब्रह्म मीमांसारम्भाय नित्यानित्यविवेकाद्यानन्तर्यप्रदर्शनाय चेदं सूत्रमारम्भणीयमित्यपेौनरुक्त्यम् । स्यादेतत् । एतेन खूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यतइत्युक्तं, तद् युक्तं, विकरूपासचत्वादिति चेदयति । “तत्पुनर्बो'ति । धे दान्तेभ्ये ऽपैरुषेयतया खतःसिङ्कप्रामाण्येभ्यः प्रसिद्दमप्रसिद्धं वा स्यात् । यदि प्रसिद्धं वेदान्तवाक्यसमुत्वेन निश्चयामेन विषयीकृतं तता न जिज्ञासितव्यम् । निष्पादितक्रिये क मणि श्रविशेषाधायिनः साधनस्य साधनन्यायातिपातात् । अथाप्रसिई वेदान्तेभ्यस्तईि न तद्देदान्ताः प्रतिपादयन्तीति सर्वथा ऽप्रसिद्धं नैव शक जिज्ञासितुम् । अनुभूते दि प्रिये भवतीच्छा न तु सर्वथा ऽननुभूतपूर्वे । न चेष्यमा एणमपि शक्यं ज्ञातुं, प्रमाणाभावात् । शब्देश हि तस्य प्रे माणं वक्तव्यम् । यथा वच्ह्यति ‘शाखयेनित्वादिति । स


(१) ब्रह्मता- पा० १ । ३ ॥ ४ ॥

(२) ‘वेदार्थमीमांसया'-इति 3 । ४ । पुस्तकयोर्नस्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६&oldid=134713" इत्यस्माद् प्रतिप्राप्तम्