सामग्री पर जाएँ

पृष्ठम्:भामती.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ ष.२.२]
[४३५]

रोनिच्शय, कूटस्थाश्चेत्कारणात् कार्यमुत्पद्यतापि (१) सर्वे सर्वत उत्पद्यत । अयमभिसंधिः । कूटस्थे च कार्यज ननखभावो वा स्यादतखभावो वा, स चेत्कार्यजननखभा वस्ततो यावदनेन कार्यं कर्तव्यं तावत्सदसैव कुर्यात् । समर्थस्य प्रयोगात् । अतत्खभावत्वे तु न कदा चि दपि कुर्यात् । यद्युच्येत समर्थोपि क्रमवत्सञ्चकारिसचिवः क्रमेण कार्याणि करोतीति । तदयुक्तम् । विकल्पासच त्वात् । किमस्य सहकारिणः कं चिदुपकारमादधति न वा । अनाधाने ऽनुपकारितया सहकारिण नायंश्चरन् । आधानेपि भिन्नमभिन्नं वोपकारमादद्युः । अभेदे तदेवा भिचितमिति कैटस्थ्यं व्याहन्येत । भेदे टपकारस्य त स्मिन्सति कार्यस्य भावादसति । चाभावात्सत्यपि कूटस्थे का छनत्पादादन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी न भाव इति नर्थक्रियाकारो भावः । तदुक्तम् । वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चमीपमस्वेत्से ऽनित्यः खतुयथेदसत्फलः ॥ इति । तथा चाकिंचित्करादपि चेत्कूटस्यात्कार्यं जायेत स वै (२) सर्वस्माज्जायेतेति वक्तम् । उपसंचरति । "तस्या दभावग्रस्तेभ्य’ इति । “तवेदमुच्यते’। ‘नासतो ऽदृष्टत्वा दि"ति । नाभावात्कार्योत्पत्तिः, कस्मात्, अदृष्टत्वात् । न चि शशविषाणादक्षुरादीनां कार्याणामुत्पत्तिर्दश्यते । य--


(१) उत्पद्येताविशेषात्-पा० २. । ३ ।
(२) जायेत तत्-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४०&oldid=141216" इत्यस्माद् प्रतिप्राप्तम्