पृष्ठम्:भामती.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र.१ या.४ २]
[१८५]

क्षेश्वराधीनवं सदाश्रयत्वात । न च द्रव्यमाचमशक्तं का ययाखमिति शक्तेरर्थवस्वं, तदिदमुक्तमर्थवदिति । स्यादेत त् । यदि ब्रह्मणे ऽविंद्याशतया संसारः प्रतीयते (९) रत मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तदवस्थ्यात् तद्विनाशे वा समस्तसंसारोच्छेदतन्मूधाविद्याशक्ते समुच्छेद- दित्यत आच। ‘मुक्तानां च पुन"र्बन्धस्या"नुत्पत्ति” । कु- सः, “विद्यया तस्या वजशक्तेर्दीचात्” । अयमभिसंधिः । न वयं प्रधानवदविद्यां सर्वजवेबेकामाचमचे येनैवमुपालभे मझि, किं त्वियं प्रतिवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पन्न तस्यैवाविद्या ऽपनयते न जीवान्तरस्य, भिन्न धिकरणयोर्विद्याविद्ययोरविरोधात्, तत्कतः समस्तसंसारेच्छे दप्रसङ्गः । प्रधानवादिनां वेष दोषः । प्रधानस्यैकत्वेन तदु वेदे सर्वोच्दोनुच्छेदे वा न कस्य चिदित्यनिभैक्षप्रसङ्गः । प्रधानभदे ऽपि चेत्तदविवेकख्यातिलक्षणाविद्यासदसवनि बन्धनं बन्धमोक्षे तर्हि कृतं प्रधानेनाविद्यसदसद्भावाभ्या मेव तदुपपत्तेः । न चाविद्योपाधिभेदाधीने जीवभेदो जीव भेदाधीनद्याविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्भिरि- ति सांप्रतम् । अनादित्वाडजाडुरवदुभयसिहः। अविद्यास्व माघेण चैकत्वोपचारो ऽव्यक्तमिति; चाव्याकृतमितिचेनि(२)। नषेवमबिचैव जगईजमिति कृनमीश्वरेणेत्यत आच । “प- रमेश्वराश्रये"ति । नझचेतनं चेतनानधिष्ठिनं कार्याय पर्या


(१) प्रणयंते-पा० १ ।

(२) इति न--पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९०&oldid=140961" इत्यस्माद् प्रतिप्राप्तम्