पृष्ठम्:भामती.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा.१.२६]
[भामती]
[१५६]

एणकाले (३) संचरते खर्गलेोक, स एव चतुः स एवादित्य इ त्यर्थः । ‘श्रादित्ये ह वै बाचः प्राण' इति श्रुतेः । अथ ये । ऽस्य दक्षिणः तुषिस्तत्स्था वायुविशेषेो व्यानः । तत्संबई श्रेोर्च तचन्द्रमाः । ‘श्रेोत्रेण स्रष्टा दिशश्चन्द्रमाथेति श्रुतेः। अथ ये ऽस्य प्रत्यक्मुखः सुषिस्तत्स्थो वायुविशेषेो ऽपानस्स च वाक् तत्संबन्धाद् वाक् चाभिरिति ।'वाग्वा श्रमिरिति श्रुतेः। अथ ये ऽस्येोदङ्खस्तुषिस्तत्स्थो वायुविशेषस् स मान, तत्संबद्धं मनः, तत्पर्जन्येो देवता । अथ येो ऽस्याध्र्व स्तुषिस्तत्स्थे वायविशेषस् उदानः । पादतलादारभ्येोध् नयनात्स् वायुस्तदाधारचाकाशा दवता । ते वा एते पञ्च तुषयः । तत्संबद्वाः पञ्च चादस्य ब्रह्मणः पुरुषा न गा यत्रामशरसंनिवेशमात्रे संभवन्ति, किं तु ब्रह्मण्येवेति ॥ “यथा लेोके' इति । यदाधारत्वं मुख्यं दिवस्तदा कथं चिन्मर्यादा व्याख्येया। ये हि श्येने वृक्षाग्रे वस्तुतेोऽस्ति स च ततः परतप्यस्येव । अर्वाग्भागातिरिक्तमध्यपरभागस्थस्य तस्यैव वृशात्परता ऽवस्थानात् । एवं च बाह्यद्युभागाति रिक्तशरीरचार्दद्युभागस्यस्य ब्रह्मणे बाह्याद् द्युभागात् प रता ऽवस्थानमुपपन्नम् । यदा तु मर्यादैव मुख्यतया प्रा धान्येन विवतिा तदा लक्षणया ऽऽधारत्वं व्याख्येयम् । यथा गङ्गायां घेोष इत्यत्र सामीप्यादिति । तदिदमुक्तम् “अपर आक्षेति । अत एव दिवः परमपोयुक्तम् ॥


(3) तत्स्थो वायुविशेषस्तेन हि प्राणः प्रायणकाले-पा० १ । ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६३&oldid=137039" इत्यस्माद् प्रतिप्राप्तम्