पृष्ठम्:भट्टिकाव्यम्.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

328 | BHATIKAVYA अनुजानीहि अथ मृदु १०. ६५ अध्यङ् शस्त्र० ५. ३६ अथ लक्ष्मण ० १०. ४३ अध्यायच्छक्रजित् १७. ३१ अथ लुलित १०. १४ अध्यासिसिषमाणे ८. ३८ अथ स वल्कल० १०. १ अध्यासीत् ८. ५७ अथ संपततः ४. ४१ अध्युवास रथम् । १४. ७५ अथ ससंभ्रम ० अध्वरेष्वनि० २२. ३० ५. ११ अयाचितोर स्कम् १२. २१ अध्वरेष्विष्टिनाम ५. ७९ अथानुकूलान्। अनंसीच्चरणौ ११. ३८ ९. ५१ अथायस्यन् ५. ८३ । अनंसीद् भूर्भरेण १५.२५ ६. ७१ अनर्चिषः कपि० अथाध्यं मधु १५. ३५ अथालम्ब्य ६. ३५ अनिमित्तान्यथT० १७९ अथालल के २. २४ अनिर्दूतं भूतिषु १२. ७८ अथास्तमासेदषि ११. १ अथोपशरदे ७. १४ अनुजिज्ञासतेवाऽथ ८. ३५ अदालिषुः शिलाः १५. ३ अनुमन्तास्वहे नाव २२. २३ अदिलैश्चन्दनैः १७५४ अनुष्ठाय यथोद्दिष्टम् २०, १९ अदीदिपत्तत्तौ वीर्यम् १५. ८२ अनतोद्य न तन्नास्ति ६. ५५ अदृक्षताम्भसि। २. १ अनेकशो निजित० २. ५२ अदृश्यन्ताऽनिमित्तानि १७. १०० अन्तःपुराणि पौलस्त्यं १८. ३७ अन्तर्धत्स्व रघ० ५. ३२ अदेवीद् बन्धु० ८. १२२ श्रन्तनिविष्टो० अदोहीब ६. ३४ अन्यासक्तस्य ९. १३५ अद्धि त्वं पञ्चगव्यम् २०. १२ अन्ये त्वलद्विषः १५. ३२ अश्रो द्विजान्। २. ३४ अन्योन्यं स्म अद्य सीता मया अन्वनैषीत् ततो ६. १४० अद्राष्टां तं रघु० १५. ३९ अन्वयादिविभिन्नानां ९. १३२ अधर्मान्नानसः १७३४ अपक्वकुम्भाविव अधिगतमहिमा १२. ४२ १०. ७३ अधिजलधि अपथ्यमायती १८. ५ १०. ६७ अधिज्यचापः २० ३१ अपप्रथद् गुणान्। १५७२ अधि रामे १९. १ अपमन्युस्ततो वाक्यं ८. ९३ अधीयन्नात्म० ५. ६३ अपरिमित ० अध्यगीष्टार्थ ० १५. ८८ अपरीक्षित० १०. ४१ ० ०