पृष्ठम्:भट्टिकाव्यम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
312
[ BHATTIKAVYA
 

चेतसस्वयि वृत्तिमें शरीरं रक्षसा हृतम् ।
बिवांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः ॥ २८ ॥

त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्त्रयम् ।
चरन् देहेषु भूतानां विद्धि मे बुद्धि विप्लवम् ॥ २९ ॥

खमट द्यामटोवमटेत्यढग्योऽतिपावनाः ।
यूयमापो ! विजानीत मनोवृत्ति शुभं सस ॥ ३० ॥

जगन्ति धरस्व धरस्वेति दधती त्वं वसुन्धरे !।
अवेहि मम चारित्रं नक्तंदिवमविच्युतम् ॥ ३१ ॥

रसान् संहर वीर्यस्व ध्वान्तं जहि नभो भ्रम ।
इतीहमानस्तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे ॥ ३२ ॥

स्वर्गे विद्यस्य भुयास्स्व भुजङ्गनिलये भव ।
एवं वसन् मम (Sऽकाश ! संबुध्यस्व कृता कृतम् ॥ ३३ ॥


 28 . The activity of my mind rests on you; (only) the body was abducted by the demon; let the equanimous gods, verify this true statement.

 29. Oh Wind, you who purify the three worlds (saying), ‘do purify, do purify' ( and ) circulate in the bodies of beings, ascertain (if there is any) aberration in my mind.

 30. ‘Oh extremely purifying waters that wander about (saying), ‘traverse the sky, traverse the heaven, traverse the earth', ascertain my auspicious mental disposition.

 31. "Oh Earth, you who sustain the worlds, (saying) do support, do support, know my character which has not swerved (fallen) day and night.

 32. ‘'Oh Sun, you who exert (saying), ‘withdraw (suck up) the water, shine, destroy darkness, traverse the sky, try to under stand my behaviour.

 33. ‘‘Oh sky, who abide (saying), exist in the heaven, stay on the earth, be in the abode of the snakes, ascertain my commissions and omissions .