पृष्ठम्:भट्टिकाव्यम्.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
264
[ BHATTIKAVYA
 

प्रणुवत् । तेजसाऽरातिसरासीच्च भयङ्करम् ।
ग्रीवां चाऽस्य तथाक्राक्षीदजिजीवद् यथा न तम् ॥ १२२ ॥

समगतकपिसैन्यं सम्मदेनाऽतिमात्रं
 बिटहरिणनाथः सिद्धिमौहिष्ट निस्याम् ।

नृपतिमतिररंस्त प्राप्तकामेव हर्षाद्
 रजनिचरपतीनां सन्ततोऽतयि शोकः ॥ १२३ ॥

इति भट्टिकाव्ये कुम्भकर्णवधो नाम पञ्चदशः सर्गः ॥

( तिङन्तकाण्डे ‘लुड्-विलासः द्वितीयः परिच्छेदः )


 122. (He) overpowered the enemy with (his) lustre, and thundered ferociously and so pulled his neck as not to let him live.

 123. The monkey army was overwhelmed with exultation; the lord of the monkeys inferred eternal victory ; the Kings mind exulted through joy as if it had secured its desires ; the grief of the King of the demons waxed unabated.

Here ends canto XV of Bhattikavya named

THE DEATH OF KUMBHAKARNA

( Part Iy of the Tihanta-kanda in exemplification of lui )