पृष्ठम्:भट्टिकाव्यम्.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
258
[ BHATTIKAVYA
 

रथेनाऽविध्यथच्चाऽरीन् व्यचरीचच निरङ्कुशः ।
विभीषणेन सोऽख्यायि राघवस्य महारथ: ॥ ८६ ॥

‘अतस्तस्मादयं वत्रं स्वयम्भुवमनू तुषत् ।
प्रशिक्षिष्ट महास्त्राणि रणेऽरक्षेच्च राक्षसान् ॥ ८७ ॥

अध्यगीष्टाऽर्थशास्त्राणि यमस्याऽहृष्ट विक्रमम् ।
देवाहवेष्वदीपिष्ट नाऽजनिष्टाऽस्य साध्वसम ॥ ८८ ॥

एष रावणिराप।वि वानराणां भयङ्करः ।
प्रहृताऽथ स काकुत्स्थं धनुश्चाऽपुस्फुरद् गुरु ॥ ८९ ॥

सौमित्रिः सर्षवत् सिहदवत् तं महाहवे ।
तौ प्रावीवततां जेतुं शरजालान्यनेकशः ॥ ९० ॥

अच्छेत्तां च महात्मानौ चिरमभ्रमतां न च ।
तथा ताबास्थतां बाणानतानिष्टां तमो यथा ॥ ९१ ॥


 86. -chariot and tormented his enemies and moved about unrestrained. By Vibhisana that mighty (chariot)-warrior was announced (introduced) to Rama.

 87 . This one stopped the adamant and delighted the Creator (Self-born-Brahma), studied mighty missiles and pro tected the demons in battle;

 88. -(he) studied the science of politics, dispelled the valour of Yama, (and) blazed in the wars with the gods; no fear (ever) arose in him.

 89. Dreadful to the monkeys, this son of Ravana has come near." Then he challenged the descendent of Kakutstha (Rama) and flourished his heavy bow.

 90. Like a serpent assaulting a lion, the son of Sumitra (Laksmana) assaulted him in the great war; for winning a vic tory, they discharged numerous arrows.

 91. And the two magnanimous (warriors), broke (the arrows) and did not tire out for long. They shot arrows in such a manner (even) as to spread darkness.