पृष्ठम्:भट्टिकाव्यम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIV ]
241
 

केचित् सञ्चुक्षुर् भीता लेजिरेऽन्ये पराजिताः ।
संग्रामाद् बभ्रशुः केचिद् ययाचुश्चापरेऽभयम् ॥ १०५ ॥

एवं विजिग्ये तां सेनां प्रहस्तोऽतिददरं च ।
शशाम न च संक्रुद्धो निर्जुगोप निशाचरान् ॥ १०६ ॥

चुक्रुधे तत्र नीलेन तरुश्चोच्विक्षिपे महान् ।
प्रहस्तोभिहतस्तेन बणन विससृजे बहून् ॥ १०७ ॥

सेहे कपी रथाश्वांश्च रिपोस्ततई शाखिना ।
धरित्रीं मुसली तेथे प्रहस्तश्चिखिदे न च ॥ १०८ ॥

संदुधुक्षे तयोः कोपः पस्फाये शस्त्रलाघवम् ।
नुनोब शाखिनं नील आवने मुसली तरुम् ॥ १०९ ॥

वियत्यानभ्रतुझी भौ मण्डलानि विचेरतुः ।
प्रदुद्रुवतुरन्योन्यं वीरो शश्रमतुर्न च ॥ ११० ॥


 105. Frightened, some contracted (or curled up); being defeated, others felt ashamed; some slipped away from the battle; others begged for safety.

 106. Thus Prahasta vanquished that army and was excessively delighted ; and (once) enraged, he did not calm down and protected the demons.

 107. Thereupon Nala got enraged and a huge tree was lifted up by him; beaten with it, Prahasta discharged plentiful arrows.

 108. The monkey withstood (them) and destroyed the enemy's chariot and horses with the tree ; wielding a mace Prahasta descended to the ground and did not grieve .

 109. The wrath of the two fared up; (their) quickness in hurling weapons waxed; Nila hurled a tree ; the mace-bearer (Prahasta) warded off that tree.

 110. The two warriors dived into the sky, moved in circles on the earth, assaulted each other and did not tire .

Bhatti-16