पृष्ठम्:भट्टिकाव्यम्.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VII ]
99
 

"अवग्रहे यथा वृषिंट प्रार्थयन्ते कृषीवलाः।
प्रार्थयध्वं तथा सीतां यात सुग्रीवशासनात् ॥ ४८ ॥

वणिक् प्रग्राहवान् यद्वत् काले चरति सिद्धये ।
देशापेक्षास्तथा यूयं याताऽऽदायाऽङ्गुलीयकम् ॥ ४९ ॥

अभिज्ञानं गृहीत्वा ते समुत्पेतुर्नभस्तलम् ।
वाजिनः स्यन्दने भानविमुक्तप्रग्रहा इव ॥ ५० ॥

उवक् शतबल कोटघा सुषेणं पश्चिमां तथा ।
दिशं प्रास्थापयद् राजा वानराणां कृतस्वरः ॥ ५१ ॥

प्राचीं तावद्भिरव्यग्रः कपिभिविनतो ययौ ।
अप्रग्राहैरिवाऽऽवियो वाजिभिर्दूरपातिभि: ॥ ५२ ॥

ययुवन्ध्यं शरन्मेधैः प्रावारेप्रवरैरिव ।
प्रच्छन्नं मारुतिप्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः ॥ ५३ ॥


 48 . Just as farmers pray for rain during a draught, you too pray for Sita (and) depart on Sugriva's command.

 49. Just as a merchant, carrying the balance-string, moves about at proper time for the sake of success so also you go, expecting (to visit) regions, having taken (this) ring.’’

 50. Having taken the token-ring they jumped up into the vast sky like the horses of the sun's chariot whose reins are let loose.

 51. The king of the monkeys who made haste, dispatched Satavali northwards with a crore ( of monkeys ) and Susena to the west.

 52. With as many monkeys who took long jumps did Vinata proceed to the east like the sun (travelling) with the rein free horses galloping with long trots.

 53. For finding Sita, the monkeys led by Hanuman (Maruti) went to the Vindhya (mountain) covered with autumnal clouds resembling excellent upper garments.