पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ ब्राह्मस्फुटसिद्धान्ते अत्रोपपत्तिः । चालनधनणस्याति सुगमा बुधशुक्रयोः शरानयनं तच्छीघ्रोच्च वशवति । चन्द्रपातस्य च गtतदनन्दनं वततेऽतस्तषु शरज्ञानाय चाल युतिकालेऽत्यावश्यकम् । अन्येषां पातानां गतिश्च वर्षशतेनापि नोपलक्ष्यतेऽतस्त चलनं युतकाले शून्यमेवे तिसवं स्फुटम् ॥ ७ ॥ वि. भ.– प्रायुतो (गते यौगे) स्वफलं "प्रह्योरन्तरलिप्तास्तथैव भक्ताः स्वभुक्ति गुणा इत्यनेनाऽऽनीतं चालनफलं” ऋणं पश्चाद्यु तो (एष्य योगे) चालनफलं भवति, वक्रिणि ग्रहे चलनंफलं व्यस्तं (विपरीतं) देय घन मर्थातयोगे धनमेष्ययोगे च ऋणं तदायुतौ ग्रहौ समलिप्तौ (रावयंश कलाभिस्तुल्य) भवतः । यदि बुधशुक्र चन्द्राः केनापि ग्रहेण सह युति कुर्युस्तदा बुधशुक्रशीघ्रोच्चयोश्चन्द्र पाते च स्वफलं (स्वचालन फलं) देयमिति ॥ ७ ॥ अत्रोपपतिः चालनफलस्य धनर्णत्वमतिसुगमम् । बुधशुक्रयोः शरसधनं तच्छी भोच्च वशद् भवति, चन्द्रथातस्य दैनन्दिनो गतिरस्त्यतो युतिकाले शरज्ञानार्थं तेषु चालनमत्यावश्यकम् । अन्येषां पातानां गतिर्वर्षशतेनापि नोपलक्ष्यतेऽतो युतिकाले तच्चलनं शून्यमेवेति। सिद्धान्त शेखरे ‘योगेगते फलमृणं ग्रहयो- विधेये गम्येधनं कुटिलयोविपरीत मत्रत्यनेन श्रोपतिनापि चालन फलस्य घनणुत्वमाचार्योक्तानुरूपमेवोक्तमिति । ७ ।। अब चालनफल के घनत्व और ऋणत्व के विषय में कहते हैं हिभा. -- गतयोग में “ग्रहयोरन्तरलिप्तास्तयैव भक्ता इत्यादि " से अतीत चालन फल ऋण होता है, एष्य योग में चालन फल धन होता है । वक्री ग्रह में चालन फल विपरीत (उल्टा) होता है अर्थात् गत योग में धन और एष्य योग में ऋण इव तरह युतिकाल में ग्रहद्वय सजिप्तिक (राक्षि-प्रश-कल करके तुल्य ) होते हैं । यदि बुघ शुक्र शौर चन्द्र किसी ग्रह के साथ युति (योग) करें तो बुध और शुक के शीघ्रोच्चों में और चन्द्रपात में भी अपना अपना चालनफल देना चाहिये अर्थात् चालनफल का संस्कार करना चाहिये इति । उपपत्ति चालन फल की धनर्णता की उपपत्ति अति सुगम है, बुध और शुक्र के शर साधन उनके शत्रोश्च वश से होता हैं, चन्द्रपात की दैनिक (एक दिन सम्बन्धी) गति है इसलिये युतिकाल में हर साधन के लिये उनमें चालन देना अत्यावश्यक हैं, अन्य अर्कों के पातों की मति' थ वर्षे में भी नहीं लक्षित होती है इसलिये युतिकाल में उनका चालन फल शून्य ही होता है, विंडान्त शेखर में “ योगे गते फलमृणं ग्रहयोर्विधेयं ” इत्यादि से श्रीपतैि भी शाबव द की धबधृत आचांयक्ळानुरूप ही कहते हैं इति ॥ ७ ॥