पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२८ ब्राझस्पूटसिघ्दान्ते जितनी अधिक है क्रमज्या खण्डों से उसके चाप को नवत्यंशकला में जोड़ने से चाप होता है । उत्तर गोल में यदि बरासु से उन्नत कालासु अल्प हो तो विलोमशोधन होता है अर्थात् चरासु में उन्नत कालासु को घटाने से शेष की ज्या विपरीत सूत्रसंज्ञक होती है, इससे शेष (इष्ट हति आदि) पूर्ववत् समझना चाहिए, किन्तु धन और ऋण का अन्तर ही योग होता है इस युक्ति से योग में वियोग करना चाहिये इति ।४६। उपपति उपपत्ति व्याख्यारूप ही समझनी चाहिए, सिद्धान्तशेखर में तिथिभ्यो घटीभ्योऽ धिकं' इत्यादि संस्कृतोपपत्तियों में लिखित श्लोक से श्रीपति ने आचार्योक्ळ का ही । स्पष्टोकरण किया है इति ॥४६॥ इदानीं दिनार्धोन्नतनतांश्रशसाधनं, दिनार्धछायानयनं मध्यच्छायानयनं हृत्यादीनां बहुसाधनत्वञ्चाह दिनमध्यार्कक्रान्त्यश्रमागयोगान्तरं समान्यविशोः । नतभागा नतभागान्नवतेः प्रोटोन्नताः शेषाः ४७। नतभागज्याि द्वादशगुणोन्नतांशज्यया हृता लब्धम्। इष्टदिनार्धच्छाया यथोक्तकरणैदिनार्धाद्वा ॥४८॥ उन्नतजीबाभक्तं व्यासायं द्वादशाहतं कर्ण: । मध्यच्छायाकरणं द्वादशकृत्यन्तरपवं वा ||४e|| धृवलान्त्या या डेबो मध्यच्छया यशोककरणैर्वा। अन्य घ्या वेदाभैर्मध्यच्छयाऽथवा बहुधा ५०॥ वा. भा.--- इष्टदिने दिनादैकालिकां स्फुटार्कक्रान्तिज्यां कृत्वा नतभागाः अवन्ति । दिनमध्याकंक्रान्तिभागास्तेषां स्वाक्षभागैः सहैकदिग्योगं भिन्नदिगन्तरं कृत्वा नतभागाः भवन्ति । तेषां योगे दिग् ज्ञायते । एवं रवियोगे च ये शेषास्तेषां या दिक् सा नतभागानां भवति । ताश्च नवतेः संशोध्य शेषभागा उन्नतभागाः अवन्ति । ततो नतभागानां ज्यां कृत्वा द्वादशभिर्गुणयेदुन्नतभागज्यया विभजेत् । फलभिष्टदिनाउँछयांगुलरूपा द्वादशांगुलस्य रौकोरेवं येनैव प्रमाणेन संभव वृद्धिदननतभागज्यागुणितोन्नतांशष्यया विभज्यते तस्यैव दिनार्धे वार्बछाया अवति । यथोक्तकरणैर्दिनाद्युदैति दिनदलप्रमाणिक परिकल्प्यागतशेषाद् इत्यादिभिः सूत्रैरुन्नतकालेन बहुधा छायादिनाङ्कद्वा या अवति । अथवा व्यासार्ध द्वादश्वहृतमुन्नतभागज्यया विभजेत् फलं दिनादलकर्णः कर्णं द्वादशीकृत्योरंतरपदं बानेन प्रकारेण मध्यया भवन्ति । अथवा बुदसांतज्यामध्याह्न थेदं परिकल्प्य वरेण यवनय कर्षत्वं दिनार्षज्यां परिकल्प्य ज्यया केदेन वा बेअभय नः अङ्ग बया की इम दश्रिसोदरत्वं नतम्बपेन