पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

299 पुरुषार्थः । इवं तु निववस्वभाषात्मतवानमज्ञानत्यशोकाद्यनिष्टनिवर्त- कस्वादिष्टस्यानन्दयाविषयाच खयं पुरुषार्थो मतम् । अतो नापुरमार्ष स्वम् , न च पुरुषार्थान्तरापेक्षेति भावः । विरुद्धभावोत्पत्तिरेव पूर्व निवृत्तिः । अतो ज्ञानमेवाज्ञानोत्यशोकादिनिवृत्तिर्नान्येति तद्विवृतिर्दानमिति सामानाचिकरण्यनिर्देशः । न च वाच्यम् - - बाधितमपि श्रोक्षित्वादिमिथ्या- ज्ञानमविद्यासंस्कारादनुवर्तते, ततस्तस्य निवृत्तिरेव नास्ति ; कगं सा आशTIस्यात्मतस्वज्ञानस्य फलमिति ; यतो यद्यपि तदनुवर्तते, तथापि यथा सत्यत्वेनाभिमन्यमानं तदविद्यावन्तं पुरुषमभिनिवेशयद्विडावयति, नैवमुत्पन्न- ज्ञानदृढीकृतशोझिवादिज्ञानमिथ्यात्वं शब्दमात्मनोऽशोकिचादिज्ञानमनुसंद- धानम् । न हि । मायासुवर्णज्ञानमवाचितं यया पुरुषमभिनिवेशयति, तथा वाषितम् । न च शोकित्वादिमिथ्याज्ञानं तंस्कारादनुवर्तमाने सन्न निवर्तत एव, अपितु क्रमेण निवर्तते । भवति च व्यवहितमपि फलमे , यया । स्वर्गादि । दृष्टश्च ज्ञानोत्पत्तेः पुरुषार्थत्वमित्याह--कस्मिन्निति । यथाधर्य विशेषमतिशयेन दिदृक्षोः कस्यचित्कुतूहलिनः तद्दर्शनाकुलिनस्य दुःविनः स्तद्दर्शनमेव तटुःरवपनदे पुरुषार्थःतथेत्यर्थः । किंच यदि प्रवृत्ति निवृत्तिविषयस्यैव पुरुषार्थतेति नियमः स्यात्, ततो भूतार्थनिष्ठानां बेदा- न्तानामपुरुषार्थता स्यात् ; न चैवमस्ति, प्रत्यक्षादिषु व्यभिचारादित्याह- अक्षादाविति । प्रवृत्तिग्रहणमुपलणणम् , निवृत्तेिरपि द्रष्टव्या । अथ प्रस्यदितेयं सलिलादिवस्तु तत्र पुरुषार्थः; तेन हि पुरुषस्य स्नानफनथुपकारः क्रियते ; अतः प्रत्यक्षादीनां सिद्धार्थनिष्ठानामापि वपुः मेयद्वारेण पुरुषार्थतेयुच्यते, तत्रापि वेदान्त जन्यतत्वज्ञानेन चेयं ब्रह पुरुषजरादिदुश्वोपशमानन्दामकवाच सुप्रसन्नं स्वयमेव पुरुषार्थः । सलिलादेः पुरुषार्थहेतोर्विशेषप्रदर्शनार्थं स्वयमित्युक्तम् , यत एव च ब्रस स्वयं पुरुषार्थो लक्षो भवतीति श्वेतकेतुमुखेनानुशासनयाय शिष्याय

  • तवमसि ” इत्यभिनं बस शिष्यते उपदिश्यते । तथा चोक्तम्—* आम-

लाभान्न परं विद्यते ’ इति । अभिन्नं हि इत्यादिवृत्तेरयमर्थः-तद्धि शिष्यात भिन्नम् , अमिन्नमप्यविषया भेदेन प्रतीयमानम् , उभयथापि न पुरुषार्थवम् । अभेदे तु यथोक्तस्य बक्षणः ‘ तदेवाहम् ' इति शिष्यस्य तादाम्यज्ञाने च, शिष्यस्य तथाभावात् यथोक्तब्रह्मभावात् सर्वेषामध्या