पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A = नियोगकाण्ड ७ ॐ भूतगुणश्रुतेः” इति । अत्र भूतगुणत्वं भूपारतन्त्र्यमात्रमुक्तम्, न तु छाया गुणः द्रव्यात् पृथगुपलब्धेः; अपि तु द्रव्यान्तरम् ; गुणवती हि सा; गुणवच्च द्रव्यम् । गुणश्च महदपत्वाख्यं परिमाणम् । चला च सा । अतः क्रियावरवादपि तत् द्रव्यम् । तदुक्तम् -- महदपं चलाचलम् ” इति । सा द्रव्यं किंचिन्निमित्तीकृत्य सूक्ष्मैश्चावयवैर्हयैरारभ्यते, काष्ठमिवा श्रेय ज्वाला तंजोऽवयवैः । अत एव द्रव्यानुगता ज्वाला ! स च द्रब्यम् ; प्रभाववाच्च । सूक्ष्मास्तित्वे च स्थूलमेव लिङ्गम , यथा पृथिव्यादौ । यथा वायुररूपः स्पर्शवान् तथा छाया रूपवत्यस्पर्श, वैचित्र्याद्भावस्य । अतो भावखरूपा सा । अत एव चक्षुषेति । यस्य तु मतम्--आलोकाभावे भावात् तद्भावे चाभावात् आलोकाभाव एव छायास्तु किं कल्पनागौरवेण महता च तरुणा महति सूभागे आलोकेऽपनीते महती, अल्पेन चास्या । चला तावत् द्रव्येण; यत्र यत्रालोकोऽपनीयते, तत्र तत्र चलन्तीव लक्ष्यते । न तु सा महती अल्पा चला चेति न ततो द्रव्यसिद्धिरिति– -तन्मतेनालोकाभावमेव वेत्युक्तम् । नन्वेवमन्धस्य छायामालेकाभावं चापश्यतः कथं तमोढष्टिः ? उच्यते—अदृष्टरजतस्येव शुक्तावदृष्टत्वाचस्यालोकादशनेऽप्रमेयेऽपि सदृशवस्तुमात्रप्रतिभानात्मिका भ्रान्तिरुपपद्यते । यत्पुनः 'आरोपविषयारोप्ये नानानन् रजतभ्रमी’ इत्युक्तम्, तद्विशिष्टरजतादिवस्तुभ्रमामिमायमित्याविरोधः । इदानीं प्रमाणयोग्यतां सत्तामभ्युपगम्य, अस्यर्षनिष्ठत्वेऽपि वेदान्तानां न सापेक्षतादोष इत्याह—मस्त्विति । भवतु वा प्रमाणयेग्यत सत्ता ; सैवास्यर्यमिष्ठा वेदान्तानां प्रमेयास्तु ; तथा तस्मिन् मानयोग्यत्वे प्रमिते, तद्योग्यस्य वस्तुनो ब्रह्मणः सर्वं वेदान्तात्रं भवति । योग्यताप्रममुखेन ब्रह्मस्वरूपे वेदान्तानां प्रामण्यसिद्धिर्नदस्वरूपसिद्धिश्च भवतीत्युक्तं भवति। न चैवं प्रमाणान्तरसापेक्षता दोषःकुतः ? प्रमाणान्तरसंभेदाभावात् । यत्र हि प्रमाणान्तरस्पर्शान प्रमाणान्तराधीना अर्थसिद्धिः , तत्र सापेक्षत्वं दोषहेतुः । अत्र तु ‘प्रमाणयोग्योऽयम्' इत्येतावन्मात्रमवगम्यते, न तु प्रमाणान्तरेण संभेदः संस्पर्शः; न प्रमाणान्तराधीना अर्थसिद्धिरिति यावत् । अतो न सापेक्षता ; तथाहियेऽपि प्रमाणग्राह्यतां प्रमाण संबन्धं सत्तामाहुर्न ततोऽन्याम् , तेऽपि अन्तरा अर्थविभिन्नत प्रमाणान्तर