पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

168 बसिडिव्याख्या बुधेति । ज्ञातं हि व्यवह राऊँ भवति, नाज्ञातम् । अज्ञातं च भिन्न वस्तु; ततो न व्यवहाराङ्गमित्यर्थः । तथाभावादिति ; व्यवहाराङ्गस्वा- दित्यर्थः । तथापि किमित्याह---एवं चेति । सत्यपि जातिगुणाभ्यां द्रव्याणां मेदे, बुद्धिमात्रपरिगतेन जातिगुणाभ्यामभिन्नेनैवार्थेन 'गौः’ इत्यनु- वृत्तः ‘शुक्लः’ इति व्यावृत्तो व्यवहारो दृश्यते ; अत वस्तुभेदस्य व्यव- हारानुपयोगादभेदस्यैव च तदुपयोगात् यथों वस्तुभेदाभ्युपगम इत्यर्थः । इतश्च व्यर्थः-यतो व्यावहारिकबुद्धीनां यथार्थवाय वस्तुभेदः कल्प्यते तस्मिन् कहिपतेऽपि ‘शुकः ’ इत्यादिव्यावहारिकवुडीनां जातिगुणोपा- घिचात् तदभेदेनोत्पत्तेर्नायथार्थवपरिहः; अतो यथा वस्तुभेदरूप परस्तु वस्तुभेदकल्पनायाः सार्थत्वमाह--स्यादिति । स्थाणौ पुरुष- बुद्धिः शुक्तौ रजतबुद्धिरूढीतारूपसामान्यहेतुका दृष्टा । तस्मात् ‘गौः शुक्ल ’ इत्यभेदबुद्धे रयथाथया अपि हेतुना भाव्यम् । यदि च द्दे वस्तुनी स्यातां ततस्ते सामानाधिकरण्यतया प्रतिभातः । नासात वस्तुभेदे अनुवृत्तव्यावृत्तरूपग्राहि व्यावहारिकमयथार्थमभेदज्ञानं स्यात्; हेत्वभावात्; अतो वस्तुभेदकल्पनाया व्यवहारानङ्गवेऽपि व्यवहाराङ्गभूता यथार्थ सामानाधिकरण्यबुद्धिबीजत्वन व्यर्थत्वमित्यर्थः । तदूषयति--उच्यत इति । निवज चेन्न श्रान्तिः, अविश्व बजा भविष्यति ; अलं वस्तुभेदकल्पन• येत्यर्थः । एवं संसर्गवादिनो मतं दूषयित्व अनेकान्तवादिनो मतं दूष यितुमवतारयति- अलिवति । सामान्यविशेषारमकमेकं वस्त्वास्त्वित्यर्थः । अस्य मतस्य पूर्वस्मादत्यन्तभेदपक्षाचद्तदोषाभावेन विशेषमाह-एव मिति । सामान्यविशेषयोरत्यन्तभेदे ‘गौरयम्, शुक्लोऽयम् ’ इत्यै- काम्यप्रख्या नावकरुपत इत्युक्तम् ; तत्तावदिह नास्ति, वस्तुनः सामान्यविशेषात्मकत्वेनाभेदप्रतिपच्युपपत्तेः । यदपि समवायाख्यसंबन्ध रूपस्यार्थस्य भेदान्तर्धानसमर्थे कल्पितम्, तच्च संबन्धवस्तुन भेदविषयत्वात् विपरीतभिन्नयोरहेतुत्वाद्वा वस्तुविपरीतम्_; तदपि न भवति एकस्याध्यामत्वेन वस्तुनः स्वयमेवाभेदात् । तथा वस्तुनो इचात्मकत्वे