पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1B8 मआसिद्धिव्याख्या काळे रूपं तत्र न रसं व्यवच्छिनत्ति, तथा भूभागदनप्रतिनियमोंऽपि न . दृश्य स्यवच्छिन्द्यादित्यर्थः । वर्शनप्रतिनियमस्य चेदन्येव्यवच्छेदे सामर्थमरित, रूपदर्श नस्यापि स्यात् । अथ तत्र रूपविधिमात्र एव प्रमाणवृत्तेः पर्यवसानादपध्यवच्छेदपर्यन्तं सामथ्र्यं नास्ति, ततो भूतलेऽपि। दर्शनप्रतिनियमस्य तत्र चात्र च न कश्चिद्विशेषोऽस्तीति भावः । अथ विधिमात्रपर्यवसायिन्यपि प्रमणछयापारे स्वाच्छन्नान्यव्यवच्छेद इष्यते, ततो यस्यादृश्यस्य च सर्वस्यैव व्यवच्छेदः स्यादिस्याह--व्यवच्छेद इति । उपसंहरति--तस्माविति । दर्शनप्रतिनियमस्यासामर्थमुपपाद्य घटः पटो न भवति इत्यादी तदात्मव्यवच्छेदेऽपि योजयन्नाह- तथा चेति । तत्र चेहेत्वन्तरमुपास्यामिहापि तत एवं व्यवच्छेदः सेत्स्यति; न दर्शनप्रतिनियमादिति भावः । । तत इति; दर्शनप्रतिनियमादित्यर्थः । यदि त्वेकविधिरन्यं व्यवच्छिन्द्यादपि, ततः स्वविधेयामावव्यवच्छेदरूपत्वात् सविधेयाभावं व्यवच्छिन्द्यात् न तु ‘नॐ पीतं न भवति’ इति नीलामनः पीतमात्मान्तरं यस्य सत्तां व्यवच्छिन्द्यादित्याह-काममिति । विधिर्नालादिदर्शनम्; विधेयो नीलादिविषयः । यद्यपि विधिर्विधेयसत्तामव- भासयति न तु विधेयासर्वव्यवच्छेदम्, तथापि विधेयमेव व्यवच्छेदमन्त" रेण सत्तां नावकल्पत इति नान्तरीयकत्वाद्विधेयासत्वव्यवच्छेदरूपत्वमुकम्। भावस्याभावाभावरूपत्वाद्वा विधेयमेव विधेयासस्वव्यवच्छेदो नान्ये विशेष कारस्य विधिरिति मन्वानेन तदुकमितेि द्रष्टव्यम् । अत्र दृष्टान्तमाह तथेति । यथा नीलदर्शनमनुपलभ्यस्य परमाण्वादेर्गालस्य देशे काले न न सत्तां व्यवच्छिनति तद्वदित्यर्थः । ननु यदि दर्शनं दृश्थासर्वं बवग्छिनति, भ्रातुं तर्हि दृश्यस्य जगतः सस्यम् । अतः प्रत्यक्षे भेद मगृइत्वापि भेदमात्रं न स्यात् दृश्यं तु जगत् प्रमाणसिद्धत्वात् फेने वार्यते? अतो नाद्वैतसिद्धिः । उच्यते –केदासवे जगदेकं तत्त्वं स्यात्; तदपि न दृश्यम्, तस्य जडत्वेन सतो भेदाभावेन वान्यतोsसिद्धः । अतः सतः पिद आन्, वदेकं तमिति सिखात्यादैनन्; अभ्युप गमवादमात्रं वा तत्। न हि विविधक्षेत्रं भवति, अनि विश्व वर्षांचे विधेर्वनात । विशः स इति. हे देश =