पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मकाण्डः i

  • दुःखं जन्म तमःश्वघं वर्षबुदुदसंन्निभम् ।

नाशप्रायं सुखाधीनं नरोत्तरमभावगम् । इत्यादिवचोभिः व्यासपतञ्जलिप्रभृतिभिराचारैः संसारे मुखाभव उक्तः ? किमिति वा कैश्चिरपण्डितैर्मुःखनिवृत्तिः सुरवमुक्तम् ? इत्याशङ्कयाह--सुखसं गीति । विषयसुखेऽत्यन्तमासक्तं परमश्रेयोविमुखं जनमनुकूलयितुं तत्रभवाद्भिः पूज्यैराचयैिः सर्वं नाम वस्तु नास्तीति वर्णितमिति कल्पयाम इत्यर्थः । प्रकृतवचारफलं संकलय्य कथयत --तदेवमिते । सिद्धमित्यध्याहार्यम् । इदानीं यदुक्तमानन्दभृतयो दुखभावं लक्षणयाहुरिति, तद्दषथति--स चेति । अतः स एव ग्राह्य इति वाक्यशेषः । ननु गङ्गाघोषादिवाक्यवदमुख्योऽर्थः किं न गृह्यत इत्याशङ्कय विशेषमाह-शब्देति । तत्र प्रमाणान्तरगोचर त्वात् तथापि स्यात्; इह तु तन्नास्ति, शब्दैकगोचरत्वादात्मखरूपस्य; अतोऽत्र शब्दशक्त्यनुसारेणैवाथं प्रतीतिर्युक्ता, न मानान्तरानुसारेण यथा गङ्गाशब्दात् तीर इत्यर्थः । S नन्वनुपपच्या लक्षण भवति ; सा चात्राप्यस्तीत्युक्तम् ’ आनन्दरागान्’ इत्यादिनेत्याशङ्कचाह -- न चेति । कुत इत्यत आह- - न हीति । न हि तपस्वी तपसीच्छन् रागीत्युच्यते लोक इति भावः । को नाम स इत्याह-अविचेति । असत्ये सत्यमित्यन(त्मन्यात्मेति ज्ञानमविद्या, तयालिप्तं कृतमशान्तेषु रूपरसादिगुणेष्वभिनिवेशे रगमाचक्षते धीरा इत्यर्थः। अविद्यया क्षेत्रधर्मादिसुखदीनात्मनि मन्यमानस्य तद्धेतुषु रूपरसादिष्वसत्येष्वविद्यया सत्यतयाभिमतेषु योऽभिनिवेशः सोऽविद्याक्षिप्तः । व्यतिरेकमाह--तवेति । तवे तु सवे त्वानन्दात्मकब्रह्मणि तद्दर्शनस्य वैमस्यात् संशयविपर्ययमल विरहात् या चित्तस्य प्रशान्तिरभेच्छा सा न रागपक्षे व्यवस्थाप्यते धीरैः। इदमुक्तं भवति--न सदैवेच्छा रागः, किं त्वभूतविषयेति । प्रसादोऽभिरुचि- रवीच्छेति पर्यायनिर्देशः, एवंविधैः शब्दैक्के सा प्रसिद्ध न रागशब्देनेति द्यतनाथः यथा तव । नवगमात्र दोष इत्याह--यथति । तत इति, संसारादित्यर्थः । याद पुनरुद्वेगमात्रं द्वेषः स्यात् ततस्तवापि मुक्तिर्न स्यादित्याह--अन्यथेति । ततो दुःखद्वेषःतन्निबन्धनेत्यर्थः । एवं ताद-