पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX . NOTEWORTHY REFERENCES TO THE BRAHMASIDDHI IN OTHER WORKS. प्रकरणपञ्चिका by Salikanatha.

  • तत्रान्यः पण्डितंमन्यो मन्यते -नन्विदमसमञ्जसमुच्यते । सर्वत्र

युपाधिभेदमवगम्यैौपाधिकशब्दानुविद्धः प्रत्ययो भवतिप्रागेव , न पुनः सह वा । इह च प्रमाणमेव जायमानमस्तीत्येवमेव जायते । प्रमाणोदयो. तरकालं धनया भवितव्यम् । किं च सत्यपि प्रमाणयोगे किंचिदस्तीति गम्यते, किंचिच्चसीदिति, तथान्यद्भविष्यतीति । तत्र प्रमणसंबन्धस्य वर्त- मानत्वात् सर्वत्र वर्तमानसत्ताप्रत्ययेन भवितव्यम् । तदतिरेकिण तु सवे तस्य तेषा व्यवस्थानाद्युक्तस्त्रिधावभासः । अपिच भूमितलनिवर्तेषु चिरतरकालवर्तिषु प्रलीनज्ञातृपुरुषेषु लिङ्गादिरहितेषु सकलप्रमाणप्रत्यस्त- मयेऽपि वर्तमानसत्तासंदेहः । स च प्रमाणसंबन्धातिरेकिणीं सत्तामन्तरेणा- नुपपत इति । तदिदमनाकलितपरवचनस्य केवलं गलगर्जितम् । ” vide page 28, line 21 of the Prakaranapaidika, Chowkhamba &nskrit Series No. 17 and e.. the Brahmasiddhi I-89 and 40. " कः पुनरेष मोक्षः ! अविद्यस्तमय इति केचित् । एवमेवाद्वि सैवमसंसृष्टं सकलोपयिपरिशुद्धं ब्रह्म तदनाद्यविद्यावशेन शरीरादिसद्वि तीयंमिदपार्षिकलषितावभासमानं लब्धजीवव्यपदेशं सत् बद्धमिव कल्प्यते । अतोऽनाद्यविद्येव संसारः, निरिवलविकल्पातीतपरिशुद्धविद्योदयात् तदस्तमय एव मोक्षः । तदिदं श्रद्धविलुम्भितमिति प्रमाणपरतन्त्राः ।” Vide page 154, line 1 of the book referred to above and the Brahman siddhi -106. B • सोऽयमात्मीयं एव बाण भवन्तं प्रहरति लब्धरूपे क्कचित् किंचित्तादृगेव निषिध्यते । विधानमन्तरेणातो निषेघस्य संभवः ॥ इति ।" न Vide page 165, line 6 of the book referred to above and bha Brahma hiddhi II-2.