पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५९
चतुर्थः (सिद्धि) काण्डः

तज्ज्ञानात् परमन्यदर्यते । न च । प्रवृत्तिनिवृत्तिविषयस्यैव पुरुषार्थतेति ( नियमः ; प्रत्यक्षादीनि हि प्रमाणानि ; न ' च तावत्प्रवृत्तिनिवृत्तिपराणि सिद्ध वस्तुविषयाणि; न च पुरुषार्थतां जहते । यदि मतम् प्रत्यक्षादिनेत्री हि सिद्धं वस्तु पुरुषार्थः सलिलादिः, तदुपकारात् ; ततः प्रत्यक्षादीनां पुरु षार्थता भूतनिष्ठानामपि । 'अत्रापि च शब्दप्रमेयं स्वयमेव बन्न पुरुषार्थों , जरादिविविधाशिवोपशमा । परमानन्दप्रकाशत्वाच सुप्रसन्नम् । अत एव । + 'तत् त्वमासि” इति श्वेतकेतुमुखेनानुशासनीयाय पुरुषाय भृत्याभित्रमुप दिश्यते ; अभिन्नं हि तदनुशासनीयात् । भेदेन च प्रतीयमानं न पुरु- षार्थः । तरवे तादात्म्यज्ञाने च तथाभावात् “विश्वशिवोपशमात् परम शिवभावाच्च परिपूर्णः पुरुषार्थ आप्तो भवति । यदि मतम्-- प्रत्यक्षदी न्यपि प्रवृत्त्यङ्गान्येव, प्रमितेऽर्थे हानोपादानादिलक्षणायाः प्रवृत्तेस्तन्मूल- त्वात् ; ईदृशं प्रवृस्यङ्गरवमत्राप्यरत्येव, शब्दात् प्रमिते ब्रह्मणि साक्षा करणाय प्रवृत्तेरिष्टत्वादिति ॥

एषा वंदन्ततवप्रवचयचतुरप्रस्फुरत्याग्रतेजा
मार्गे मुक्तेर्निरुन्धनिबिडमाप तमोऽनादि निर्दारयन्ती ।
सद्यः प्रक्षालयन्ती घनमाप जगतां तीर्थंदुस्तर्कपद्धं ।
व्याख्यातोत्खातविश्व शिवनिरतिशयश्रेयसे ब्रह्मसिद्धिः ॥ ११ ॥


॥ इति मण्डनमिश्रणां कुतिर्नझसद्धिः समाप्ता ॥


तवस्पृशः वjण्डतभेदवादेन
विनिःसृताः पण्डितषण्डमण्डनात् ।
ध्वान्तछिदो मण्डनवक्तपङ्कज
जयन्ति वाचः श्रुतिनीतिमण्डनाः ॥


॥------


1 तत्रापि.- 13.

2 Chand. 6-8-1.

3 B on:aats तत.

4 कै--B.

5 मण्डनाःA